________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
99
AAAAAAAA
अनु. ४.
भभास्करभाष्योपेता शुन्धध्वम् । दैव्याय । कर्मणे । देवयज्याया इति देव-यज्यायै । मातरिश्वनः । धर्मः । असि द्यौः । असि । पृथिवी। असि।विश्वर्धाया इति विश्वधायाः। असि । परमेण । धाम्ना । दृहस्व । मा। ह्वाः । वझूनाम् । पवित्रम् । असि । शतधारमिति शत-धारम् । वसूनाम् । पवित्रम् । असि । सहस्रधारमिति सहस्र-धारम् । हुतः । स्तोकः । हुतः । द्रुप्सः । अग्नये । बृहते। नाकाय । स्वाहा । द्यावापृथिवीभ्यामिति द्यावा-पृथिवीभ्याम् । सा। विश्वायुरिति विश्व-आयुः । सा । विश्वव्यचा इति विश्व-व्यचाः । सा । विश्वकर्मेति विश्वकर्मा । समिति । पृच्यध्वम् । ऋतावरीरित्युतवरीः । ऊर्मिीः । मधुमत्तमा इति मधुमत्तमाः । मन्द्राः । धनस्य । सातये । सोमैन । त्वा । एति । तनच्मि । इन्द्राय । दधि । विष्णो इति । हव्यम् । रक्षस्व ॥ ४ ॥
सोमैनाष्टौ च ॥ ३ ॥ कर्मणे । वाम् । देवेभ्यः । शकेयम् । वेषाय । त्वा । प्रत्युष्टमिति प्रति-उष्टम् । रक्षः । प्रत्युष्टा
For Private And Personal Use Only