________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
98
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का. १.प्र. १.
I
1
I
I
मनु॑ना । कृ॒ता । स्व॒धयेति॑ स्वधया॑ । वित॒ष्टेति॒ वि-त॒ष्टा । ते । एति॑ ब॒ह॒न्ति॒ । क॒वय॑ः । पु॒रस्ता॑त् । दे॒वेभ्य॑ः । जुष्ट॑म् । इ॒ह । ब॒र्हिः । आ॒सद॒ इत्या॑ - सदै । दे॒वाना॑म् । प॒रि॒षूतमिति॑ परि - सूतम् । अ॒सि॒ । व॒र्षवृ॑ण॒मिति॑ व॒र्ष-वृद्ध॒म् । अ॒सि॒ । देव॑बहि॒रिति॒ देव॑ब॒र्हिः । मा । त्वा । अन्वक् । मा । ति॒र्य॑क् । पर्व । ते । रा॒ध्यास॒म् । आ॒च्छ॒त्तेत्या॑ये॒त्ता । ते॒ । मा । रि॒िष॒म् । देव॑हि॒रिति॒ देव॑ ब॒र्हिः । श॒तव॑ल॒श॒मिति॑ श॒त-व॒ल्का॒म् । वीति॑ । रोह॒ । स॒हस्र॑वलूशा इत स॒हस्र॑ व॒ल॒शा॒ः ॥ २ ॥ वीति॑ । व॒यम् । रुहेम् । पृथि॒व्याः । स॒म्पृच॒ इति॑ सं॒ पृच॑ः । पा॒हि॒ि । सु॒स॒म्भृतेति॑ सु॒स॒म्भृता॑ । त्वा॒ । समिति॑ । रामि॒ । आ॑दि॒त्यै । रास्ना॑ । अ॒सि॒ । इ॒न्द्रा॒ण्यै । सं॒नह॑न॒मित सं-नह॑नम् । पू॒षा । ते॒ । ग्रन्थिम् । ब्र॒ध्नातु । सः । ते॒ । मा । एति॑ । स्था॒त् । इन्द्र॑स्य । त्वा॒ । ब॒हुभ्या॒मति॑ ब॒हुभ्या॒म् । उदिति॑ । य॒च्छ॒ । बृह॒स्पत॑ः । मू॒र्ध्ना । ह॒रामि॒ । उ॒रु । अ॒न्तरि॑क्षम् । अन्वितं । इ॒ह । दे॒व॒न॒मति॑ दे॒वं - ग॒मम् । अ॒सि॒ ॥ ३ ॥
1
स॒हस्र॑वलूशा अ॒ष्टाविशञ्च ॥ २ ॥
For Private And Personal Use Only