________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहितायाः
पदपाठः प्रथमकाण्डे प्रथमः प्रश्नः
1
I
I
1
इ॒षे । त्वा । ऊ॒र्जे । त्वा॒ । वा॒यव॑ः । स्थ॒ । उ॒पा॒यव॒ इत्यु॑प - आ॒यव॑ः । स्थ॒ । दे॒वः । वः॑ । स॒वि॒ता । प्रेति॑ । अ॒प॑य॒तु । श्रेष्ठ॑तमा॒येति॒ श्रेष्ठ॑ — त॒मा॒य॒ । कर्म॑णे । एति॑ । प्या॑य॒ध्व॒म् । अ॒नया॒ः । दे॒व॒भागमिति॑ दे॒व - भा॒गम् । ऊर्ज॑स्वतीः । पय॑स्वतः । प्र॒जाव॑ती॒ीरिति॑ प्र॒जा व॒तीः । अन॒मे॒वाः । अ॒य॒क्ष्माः । मा । वुः । स्ते॒नः । ईश॒त । मा । अ॒घशर॑स॒ इत्य॒घ - शश्स॒ः । रु॒द्रस्य॑ । हे॒तिः । परीति॑ । व॒ः । वृ॒ण॒क्तु॒ । श्रु॒वाः । अ॒स्मिन्न् । गोप॑तावित गो - पतौ । स्यात् । ब॒ह्वीः । यज॑मानस्य । प॒शून् । पाहि॒ ॥ १ ॥
1
1
I
इ॒षे त्रच॑त्वात् ॥ १ ॥
य॒ज्ञस्य॑ । घ॒षत् । अ॒सि॒ । प्रत्यु॑ष्ट॒मिति॒ प्रति॑ - उ॒ष्ट॒म् । रक्ष॑ः । प्रत्यु॑ष्टा॒ा इति॒ प्रति॑ उ॒ष्टाः । अरा॑तयःप्रेति॑ । इ॒यम् । अ॒ग़ात् । धि॒षणा॑ । ब॒र्हिः । अच्छे ।
1
*13
For Private And Personal Use Only