________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपेता
181
वरुणस्य बृतानि वनेषु व्यंन्तर्रक्षं ततान वाजमवत्सु पयो अनियासु हृत्सु ॥ १५ ॥ क्रतुं वरु
‘णो विश्वग्निं दिवि सूर्यमदात्सोविश्वा । इत् । तानि । वरुणस्य । व्रतानि । वनेषु । वीति । अन्तरिक्षम् । ततान । वार्जम् । अर्वस्वित्यवैत्-सु । पर्यः । अघ्रियासु । हुत्स्विति हृत्-सु । ॥३५॥ ऋतुम् । वरुणः । विक्षु । अग्निम् । विवि।
राजि समः को ' इति मकारः । यान्येवंविधानि तानि विश्वान्येव वरुणस्य वारकस्य सोमस्य व्रतानि वीर्याणि कर्माणि, त्वमेवेन्द्रो भूत्वा तथा तथा कृतवानित्यर्थः । 'वारुण्यर्चा सादयति '* इत्यादि ब्राह्मणम् ॥
"सोमं वाससा वेष्टयति–वनेप्विति त्रिष्टुभा । वाजमिति द्वितीयस्यादिः । हृत्स्विति तृतीयस्य । दिवीति चतुर्थस्य ॥ वनेषु वुक्षेषु . वृक्षषण्डेषु वा अन्तरिक्षं भूताकाशं विततान विस्तारितवान् । वाजं वेगमर्वत्सु अश्वेषु विततान । 'अर्वणस्त्रसावनञः ' इति त्रादेशः । पयः क्षीरमन्नियासु गोषु विततान । अहन्तव्या अप्नियाः । 'अन्यादयश्च ' इति निपात्यते । हृत्सु हृदयेषु ऋतुं विज्ञानं विततान । वरुणो वरुणशद्ववाच्यस्सोमः विक्षु मर्येषु अग्निं विततान । दिवि सूर्यमदधात् स्थापितवान् । सोमं
*सं. ६-१-११.
ख-भूत्वा आकाशं.
*26
For Private And Personal Use Only