SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भट्टभास्करभाष्योपेता 57 mmmmmmmmmmmmmmmm तेजो मा विनै दृग्नेर्जिह्वासि सुर्देवानां धाम्नेधाम्ने देवेभ्यो यर्जुषेयजुषे अव "शुक्रमसि ज्योतिरस तेजोसि "देवोवस्सवितोत्पुनात्वछन्दसि' इतीडभावे, सिचिवृद्धौ, ‘स्कोसंयोगाद्योरन्ते च ' इति सलोपः ॥ ___आज्यमवेक्षते--अग्नेरिति ॥ अग्नेस्त्वं जिह्वासि, जिह्वास्थानीयज्वालाहेतुत्वात् । सुभूः सुष्टु भूतं जातं सर्वोत्कर्षेणोत्पन्नम् । देवानां स्वभूतं, देवार्थ वा जातम् । यस्मात्चमीदृशं, तस्माद्देवेभ्यः देवानाम् । षष्ठयर्थे चतुर्थी । देवार्थ वा । धानेधाम्ने सर्वस्मै धारणाय । 'अनुदात्तं च ' इति द्वितीयस्यानेडितस्य अनुदात्तत्वम् । यथायथं स्वस्थपदस्थितये देवानां प्रभूतं भव । तदर्थ यजुषेयजुषे भव पर्याप्तं सम्भव । पूर्ववदानेडितस्यानुदात्तत्वम् । 'शुक्रं त्वा शुक्रायाम् ' इत्यादिना येन येन यजुषा पुनर्गृहीण्यते, येन चावद्यते, तस्मै सर्वस्मै यजुषे प्रभूतं भव । यदि च यजुषेयजुषे प्रभवेत् , ततो घानेधाम्ने प्रभवतीति भावः । 'ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि '* इत्यादि ब्राह्मणम् ॥ ___ "उत्पुनाति-शुक्रमिति ॥ शुक्रं शुद्धं पूर्वमेवासि । यहाशुक्रं भव । पञ्चमो लकारः । ज्योतिरसि दीप्तमसि । तेजोसि तेजनं दीपनं देवानामसि । 'तद्वा अतः पवित्राभ्याम् + इत्यादि बाह्मणम् ॥ 1"प्रोक्षणीरुत्पुनाति–देव इति गायत्र्या त्रिपदया ॥ सा च व्याख्याता । 'अथाज्यवतीभ्याम् । इत्यादि ब्राह्मणम् । 'तत्रोभयोर्मीमाँसा ', इत्यादि च ॥ *बा. ३.३.५. ब्रिा.३-३-४. सं. १-१-५ - *8 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy