________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
तैत्तिरीयसंहिता
का. १. प्र...
तमा मुन्द्रा धनस्य सातये "सोमैन त्वा तनच्मीन्द्राय दधि "विष्णो हव्य रक्षस्व ॥ ४ ॥
सोमेनाष्टौ च ॥३॥
सञ्झलोः' इत्यात्वम् । 'उतियूति' इत्यादिना तिन्प्रत्ययान्तोऽन्तोदात्तो निपातितः । युष्मत्सम्पर्के हि तत्सिद्धिरिति भावः ॥
दध्ना तनक्ति-सोमेनेति ॥ सोमसदृशेन दध्ना त्वा त्वां आतनच्मि घनीकरोमि । यद्वा-सोमेन सदृशत्वात् सान्नाय्यमेव सोमः । 'सोमः खलु वै सान्नाय्यम् '* इति च श्रूयते । सोमशब्दात्तत्करोतीति णिचि, 'एरचिण्यन्तानां ' इति वचनात्करणे घञ् । जित्वादाद्युदात्तत्वं । किमर्थमित्याह-इन्द्राय यथा त्वं दधि भवसि तथा तदर्थमातनच्मि । 'ऐन्द्रं दध्यमावास्यायाम् ।" इत्यैन्द्रत्वं दध्नः । तञ्चू सङ्कोचने, भान्नलोपः ॥
"उपरि निदधाति-विष्णविति ॥ हे विष्णो सर्वस्य रक्षक इदं दुग्धलक्षणं हव्यं रक्षस्व । व्यत्ययेनात्मनेपदम् । हवमर्हतीति हव्यं होमाहम् । 'छन्दसि च ' इति यत्प्रत्ययः ।।
इति तृतीयोनुवाकः,
*ब्रा. ३-२-३.
सं. २-५-४.
For Private And Personal Use Only