________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
71
71
anmmmmmww
अनु. १३.]
भाभास्करभाष्योपेता mmmmmmmm नान्व्य॑स्यताम् । 'वसुभ्यस्त्वा "रुद्रेभ्यस्त्वा'दित्येभ्यस्त्वा'क्त५ रिहाणा वियन्तु वयः। खप्रत्ययस्स्वार्थिकः, अनुनासिकलोपः, 'अचः' इत्यकारलोपः, 'चौ' इति दीर्घत्वम् । इन्द्रश्चाग्निश्च । 'देवताइन्वे च' इति पूर्वोत्तरपदप्रकृतिस्वरत्वे 'नोत्तरपदेनुदात्तादौ ' इति विप्रतिषिद्धे समासान्तोदात्तत्वम् । ' अथ त्रुचावनुष्टुग्भ्यां वाजवतीभ्याम्* ' इत्यादि ब्राह्मणम् ॥ ___5-'जुह्वा परिधीननक्ति-वसुभ्य इति ॥ अनज्मीति शेषः । वस्वादितृप्तये त्वामनज्मीति मध्यमदक्षिणोत्तराणां क्रमेण मन्त्राः, वस्वादयश्च वेदिपरिग्रहार्थमागताः एतेन परिध्यञ्जनेन प्रीयन्त इति ॥
नुक्षु प्रस्तरमनक्ति ; तत्र जुबामग्राण्यनक्ति-अक्तमिति परोणिहा त्रिपदया भूतेन्द्रियवस्वक्षरया ॥ अक्तं कृताञ्जनमिमं प्रस्तरं रिहाणाः लिहानाः आस्वादयन्तस्ते वक्ष्यमाणाः रश्मयः । लिह आस्वादने, स्वरितेत् , वर्णव्यत्ययेन लकारस्य रेफः, व्यत्ययेनानुदात्तेवमाश्रित्यात्मनेपदम् , लसार्वधातुकानुदात्तत्वं च कृतमिति मन्यामहे । वृषादिषु वायं द्रष्टव्यः ॥
"उपभृति मध्यान्यनक्ति-वियन्त्विति ॥ वय इति वेर्बहुवचनमिति यास्कः। । 'वेत्रो डित् ' इति विधीयमान इणप्रत्ययो वेतेरपि भवति, डित्त्वाहिलोपः । वयः प्रजनिष्णवः आदित्यरश्मयः एतल्लेहनेन वियन्तु बृद्धार्थ गर्भ धारयन्तु । पादादित्वान्न निहन्यते । वी गतिप्रजननकान्त्यसनखादनेषु ॥ *बा. ३-३-९. नि. पुस्तके 'इति यास्कः' इति न.] क. ग-वृष्टयर्थम,
For Private And Personal Use Only