SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 तैत्तिरीयसंहिता का. १. प्र. ३. ररुणैर्यासि शङ्गन्यस्त्वं पूषा विधुतः पास नु त्मना । आ वो राजानमध्वरस्य रुद्र होतार ५ सत्ययज रोदस्योः । अग्निं पुरा नियित्नोरवातैः । अरुणैः । यासि । शङ्गय इति शं-गयः। त्वम् । पूषा । विधत इति वि-धतः । पासि । नु । त्मना । एति । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्ययजमिति सत्य-यज॑म् । रोद॑स्योः । अग्निम् । पुरा । तयित्नोः। अचित्ताभूत्वा विधतः परिचरतः पासि चरुपुरोडाशादिभिस्त्वामर्चयतो रक्षसि । ' श्वन्नुक्षन्पूषन् ' इति पुषेः कनिन्प्रत्ययो निपातितः । विध विधाने तौदादिकः, 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । नु क्षिप्रं त्मना आत्मना स्वयमेव । 'मन्त्रेष्वाङादेरात्मनः' इत्याकारलोपः । हे अग्ने रुद्ररूप एवंगुणविशिष्टस्त्वं रुद्रतुल्यपराक्रमो भूत्वा अनया घोरया तन्वा अस्माकं शत्रून्मारयेति भावः । 'एषा वा अस्य घोरा तनूर्यद्रुद्रः '* इत्यादि ब्राह्मणम् ॥ 'तस्यैव याज्या-आ व इति त्रिष्टुप् ॥ हे ऋत्विग्यजमानाः अध्वरस्य राजानं प्रधानाधिपति रुद्रं होतारमभिमतानां दातारं, आह्वातारं वा । 'बहुळं छन्दसि' इति सम्प्रसारणम् । रोदस्योः *सं. २-२-२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy