SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करमाष्योपेता 349 www त्वम॑ग्ने रुद्रो असुरो महो दिवस्त्व५ शों मारुतं पृक्ष ईशिषे । त्वं वातै'त्वम् । अग्ने । रुद्रः । असुरः। महः। दिवः। त्वम् । शर्धः । मारुतम् । पृक्षः । ईशिषे । त्वम् । 'अतः परं याज्याकाण्डं वैश्वदेवम् ॥ तत्र 'अनये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेदभिचरन् '* इत्यस्य पुरोनुवाक्यात्वमन इति जगती ॥ हे भगवन्नने स्वयं रुद्र एव त्वं, यो रोदयिता सर्वेषामुपसंहारे । 'रोदेर्णिलुक्क' इति रक्प्रत्ययः । रोदनहेतुमाह-असुरः निरसिता सर्वाधिकाराणां । ' असेरुरन् । इत्युरन्प्रत्ययः । एवं संहारमूर्तिरूपेणाग्निस्स्तूयते, शत्रुमारणादौ रुद्रवद्भावात् । यथा 'एषा वा अस्य घोरा तनूः '* इति । यहा–रुद्रवान् रुद्रः, मत्वर्थीयोकारः, रुद्रपराक्रमवानित्यर्थः । दिवो द्युलोकस्य महः उत्सवकारी त्वं हविषां प्रदानेन । 'उडिदम् ' इति विभक्तेरुदात्तत्वम् । यद्वा-देव उच्यते । दिवः धुलोकवासिनां देवानां महः महान् महादेव इत्यर्थः । महतीति महः, पचाद्यच् । त्वमेव प्रक्षः अन्नस्य ईशिषे । 'ईशस्से' इतीडागमः । एंडित्यन्ननाम । प्रक्षतिश्चान्दसः पुणक्तिपर्यायः, ततः क्विप् , 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । यस्मादनस्येशिले, तस्मात्त्वमेव मारुतं मरुतां सम्बन्धि शर्धः बलं च, त्वदायत्तत्वात् । त्वं वातैर्वाततुल्यैः वातनवैः अरुणैः सन्ध्यावर्णैः अश्वैर्यासि । शंगयः सुखगृहं त्वमेव पूषा पोषको *स. २-२-२. |ग--सर्वासुराणामधिकाराणां पात्राधिकरणे. ख. ग-बलं मरुदा. ख-सर्वसुराणां दण्डीकारणे पात्राधिकरणे. *47 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy