SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 तत्तिरीयसंहिता का.1.३ पृत्सु मर्त्यमावो वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ॥ २३ ॥ मयंम् । आवः । वाजेषु । यम् । जुनाः । सः। यन्ता । शश्वतीः । इषः ॥ २३ ॥ नु सप्तचत्वारिशच्च ॥ १३ ॥ आडागम उदात्तः । 'मांस्टत्स्नूनामुपसङ्यानम् ' इति एतनाशब्दस्य एदावः, 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । कः पुनरसौ? यं एतनासु रक्षसीत्याह वाजेष्वन्नेषु निमित्तभूतेषु । 'निमित्तात्कर्मसंयोगे' इति सप्तमी । अन्नार्थ यं जुनाः गच्छसि । जु इति सौत्रो धातुः वेगितायां गतौ वर्तते, तस्मात्पूर्ववल्लुङ्, भाप्रत्ययः, 'बहुळं छन्दस्यमाङयोगेपि ' इत्यडभावः । हवींषि ग्रहीतुं यस्य सकाशं सदा गच्छसीत्यर्थः । स एव खलु त्वया सङ्गामेषु रक्ष्यत्वेन ग्राह्यते । यश्च त्वयैवं रक्ष्यते स एव खलु त्वयानुगृहीतः यन्ता यमयिता वशीकर्ता । 'न लुट् ' इति निघातप्रतिषेधः, उदात्तनिवृत्तिस्वरो व्यत्ययेन प्रवर्तते । किं वशीकरिष्यतीत्याह-शश्वतीः नित्याः इषः अन्नादि प्रभूतं धनं प्रामोतीत्यर्थः । शश्वच्छब्दात् 'उगितश्च ' इति डीप् ॥ इति तृतीये त्रयोदशोनुवाकः. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy