SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १३. ] www. kobatirth.org arrestria Acharya Shri Kailassagarsuri Gyanmandir स॑मु॒द्रस्य॒ वोक्ष॑त्या॒ उन्न॑ये । यम॑ग्ने॒ 1 अ॒पाम् । मृधम् । समु॒द्रस्य॑ । व॒ः । अक्षि॑त्यै । उदिति॑ । न॒ये॒ । 'यम् । अ॒ग्ने॒ पृत्स्विति॑ पृ॒त्— सु । 847 . अप्सु हुतं कार्षिः कर्षणीयमपनेतव्यमसि । 'कृषेर्वृद्धिश्छन्दसि' इति कृषेरिञ्प्रत्ययः । यस्मादेवं तस्मात्त्वामपप्लावयामि अपनयामीत्यर्थः । अपेत्युपसर्गश्रुतैर्योग्यं क्रियापदमध्याद्दियते । कुतः पुनरिदमवसीयत इत्याह- अपां मृधं यस्मात्त्वमपां सम्बन्ध्यनिष्टरूपं ; युद्धाभिधायिना मृधशब्देनानिष्टरूपत्वं लक्ष्यते । तदस्यास्तीति मृभ्रम् | 'लुगकारेकाररेफाश्च वक्तव्या: ' इति मत्वर्थीयो रप्रत्ययः । दोषरूपं त्वामपनयामीत्यर्थः । यद्वा कठिनत्वं लक्ष्यते ; आज्यं च जलगतं चेत्कठिनं भवति i तस्य दोषरूपत्वादपनयामीति । 'कार्षिरसीत्याह शमलमेवासामप लावयति '* इति ब्राह्मणम् ॥ ---- " बर्हिष्यन्तयोन्नयति —– समुद्रस्य व इति ॥ समुद्रस्योदकराशेः पूर्वेद्युर्गृहीतस्य वसतीवरीशब्दवाच्यस्य अक्षित्यै अक्षणाय युष्मा - नुन्नये मैत्रावरुणचमसेन गृह्णामीति । ' मित्रावरुणौ वा अपां नेतारौ ' * तस्मादद्यमानाः ' इत्यादि ब्राह्मणम् || " For Private And Personal Use Only 'क्रतुकरणं जुहोति - यमन इति त्रिपदया गायत्र्या ॥ ' यद्यमिष्टोमो जुहोति '* इति ब्राह्मणम् । हे अग्ने यं मर्त्यं एत्सु सङ्ग्रामेषु आवः रक्षसि । ‘छन्दसि लुडडिट: ' इत्यवतेर्लङ्, *सं. ६-४-३.
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy