________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भहमारवारमायौपता
149
वायवे त्वा वरुणाय त्वा निर्ऋत्यै त्वा रुद्राय त्वा देवीरापो
अपानपाद्य ऊर्मिहविष्य इन्द्रियाअसि । ममं । भोगाय । भव । "वायवै । त्वा । "वरुणाय । त्वा । "नित्या इति निः-ऋत्यै। त्वा । "रुद्राय । त्वा ।" देवी । आपः । अपाम् । नपात् । यः। ऊर्मिः । हविष्यः । इन्द्रियावानिती___ मष्टां मृतां दानुदिशत्ति-वायव इति ॥ त्वां नष्टां मृतां वा वायवेनुदिशामीति शेषः, ददामीत्यर्थः । 'यदेवमेता नानुदिशेत् '* इत्यादि ब्राह्मणम् ।।
*अप्सु वा पाशे वा मृतामनुदिशति-वरुणाय त्वेति ॥
या सं वा शीर्यते गर्ने वा पद्यते तामनुदिशति-नित्यै त्वेति ॥ प्रादिसमासः । निर्गता ऋतेः नितिः । अन्ययपूर्वपदप्रतिस्वरत्वम् ॥
यामहिाम्रो वा हन्ति तामनुदिशति--रुद्राय वेति ॥
दीक्षितोप उत्तरति-देवीराप इति उपरिष्टाज्ज्योतिषा त्रिष्टुभाष्टाक्षरचतुर्थया । केचिदिमामनुष्टुभं यजुरन्तामाचक्षते, तेषाम् 'अच्छिन्नम् ' इत्यादि यजुः ॥ हे देवीरापः । ' विभाषितं विशेषवचने बहुवचनम् ' इति पूर्वस्य विद्यमानत्वात् आप इति निहन्यते । हे अपां नपात्-चतुर्थो नप्ता ; अपां नप्तः; अनेराहुतिः, आहुत्या *सं. ६-१-४,
खि-अप्सु वा व्रजे वा.
*22
For Private And Personal Use Only