SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भहमारवारमायौपता 149 वायवे त्वा वरुणाय त्वा निर्ऋत्यै त्वा रुद्राय त्वा देवीरापो अपानपाद्य ऊर्मिहविष्य इन्द्रियाअसि । ममं । भोगाय । भव । "वायवै । त्वा । "वरुणाय । त्वा । "नित्या इति निः-ऋत्यै। त्वा । "रुद्राय । त्वा ।" देवी । आपः । अपाम् । नपात् । यः। ऊर्मिः । हविष्यः । इन्द्रियावानिती___ मष्टां मृतां दानुदिशत्ति-वायव इति ॥ त्वां नष्टां मृतां वा वायवेनुदिशामीति शेषः, ददामीत्यर्थः । 'यदेवमेता नानुदिशेत् '* इत्यादि ब्राह्मणम् ।। *अप्सु वा पाशे वा मृतामनुदिशति-वरुणाय त्वेति ॥ या सं वा शीर्यते गर्ने वा पद्यते तामनुदिशति-नित्यै त्वेति ॥ प्रादिसमासः । निर्गता ऋतेः नितिः । अन्ययपूर्वपदप्रतिस्वरत्वम् ॥ यामहिाम्रो वा हन्ति तामनुदिशति--रुद्राय वेति ॥ दीक्षितोप उत्तरति-देवीराप इति उपरिष्टाज्ज्योतिषा त्रिष्टुभाष्टाक्षरचतुर्थया । केचिदिमामनुष्टुभं यजुरन्तामाचक्षते, तेषाम् 'अच्छिन्नम् ' इत्यादि यजुः ॥ हे देवीरापः । ' विभाषितं विशेषवचने बहुवचनम् ' इति पूर्वस्य विद्यमानत्वात् आप इति निहन्यते । हे अपां नपात्-चतुर्थो नप्ता ; अपां नप्तः; अनेराहुतिः, आहुत्या *सं. ६-१-४, खि-अप्सु वा व्रजे वा. *22 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy