SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपेता 157 मोरक्ष्णः कनीनिकां यदेतशेभि रीयसे भ्राज॑मानो विपश्चिता अरुहम् । अग्नेः । अक्ष्णः। कनीनिकाम् । यत् । एतशेभिः । ईयसे । भ्राज॑मानः । विपश्चिता । यथा-'सूर्य आत्मा '* इति । तस्य तव चक्षुर्भूतं यदेतन्मण्डलं आरुहमारूढोस्मि । रुहेर्लुङि ‘कवृहरुहिभ्यश्छन्दसि' इति च्लेरङादेशः । पुनरपि विशेष्यते--अग्रेस्स्वभूतस्य अक्ष्णः कनीनिकां तारकास्थानीयमेतन्मण्डलमारूढोस्मि । उदात्तनिवृत्तिस्वरेणाक्ष्णः परस्याः षष्ट्या उदात्तत्वम् । तदारोहणं च तत्स्थाने पुरुषेण सह स्वात्मैक्यम् , यथा ‘स यश्चायं पुरुषे । इति । तस्मिन् सति सूर्यस्याग्नेश्च पन्थानमारूढो रक्षोभिर्न बाध्यते । 'एष खलु वा अरक्षोहतः पन्थाः । इत्यादि ब्राह्मणम् । कीदशस्य सूर्यस्येत्याह-यत् यस्त्वम् । यच्छदात्परस्य सोः 'सुपां सुलुक् ' इत्यादिना लुक् । चक्षुरपेक्षया [वा] नपुंसकत्वम् । यस्त्वं एतशेभिः शुक्लवर्णैरश्वैः ईयसे गच्छसि । ईङ् गतौ देवादिकः । एतशब्दाल्लोमादित्वाच्छः, वृषादित्वादाद्युदात्तत्वम् । यद्वा-' एतेरतशतसुनौ' इति तसुन्प्रत्ययः । गमनकुशलाः । यद्वा एतशरीरा एतशाः । एषोदरादित्वात् यथाभिमतस्वरूपस्वरसिद्धिः । पुनश्च विशेष्यते-विपश्चिता मेधाविना महर्षिगणेन भ्राजमानश्शोभमानः । सह वा तेन । यस्त्वमीयसे तस्य ते मण्डलमारुहम् , इति ॥ *सं. १.४.४३. तैि. उ. २.९. सं. ६-१-७. *23 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy