SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 तैत्तिरीयसंहिता का. १. प्र. २. शीय स्वाहाँ शुक्रम॑स्य॒मृतमसि वैश्वदेव हविस्सूर्यस्य चक्षुरारुह'शुक्रम् । असि । अमृतम् । असि । वैश्वदेवमिति वैश्व-देवम् । हविः । सूर्यस्य । चक्षुः । एति । इत्यादिना यमेस्त्रप्रत्ययः । 'सावेकाचः' इति वाचः परस्याषष्ठ्या उदात्तत्वम् । आत्मन्येव स्थापनं यमनम् । यद्यपि त्वया सोमं क्रीणामि, तथापि त्वहिरहो मे मा भूदित्यर्थः । 'पुनरेहि सह रय्या '* इत्यस्मिन् मन्त्रेप्ययमर्थस्स्पष्टो भविष्यति । 'वाचैव विक्रीय + इत्यादि । कथमस्या यमनं लभत इत्याह-सत्यसवसः प्रसवे । सत्यममोवं सवः प्रेरणं यस्य स सत्यसवाः सविता । सुवतेरसुन् । तस्य देवस्य प्रसवे अनुज्ञाने लब्धे सर्वमिष्टं सम्पद्यत इति । थाथादिस्वरेण प्रसवशब्दोन्नोदात्तः । 'सवितृप्रसूतामेव वाचमवरुन्धे ' इति ब्राह्मणम् ॥ अपरं चतुर्ग्रहीतं गृहीत्वा तद्यजमानमवेक्षयति-शुक्रमिति ॥ शुक्रम् । शुचेर्दीप्तिकर्मणः सम्पदादिलक्षणः किम् , 'लुगकारेकाररेफाश्च वक्तव्याः' । यद्वा—मत्वर्थे रप्रत्ययः, अयस्मयादित्वात्पदत्वात्कुत्वम् । किञ्च-अमृतमप्ति, देवानाममरणहेतुत्वात् । 'नो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । वैश्वदेवं विश्वेदेवत्यं हविस्त्वमसि ॥ 'हिरण्यमन्तर्धाय यजमानमादित्यमुदीक्षयति-सूर्यस्येति चतुष्पदयानुष्टुभा । सूर्यो मण्डलान्तर्गतः पुरुषः स्थावरजङ्गमानामात्मा, . सं१-२-४६ .... सं. ६-१-७. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy