SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 231 दूरे अघशसः ॥ २८॥ यो अन्त्यग्ने मार्किष्टे व्याथुिरा दधर्षीत् । उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रा ओषतात्तिग्महेते । यो अस्याः। अब्दः । यः । नः। दूरे । अघशस इत्यघ-शसः ॥ २८ ॥ यः । अन्ति । अग्ने । मार्किः । ते । व्यर्थिः । एति । धर्षीत् । उदिति । अग्ने । तिष्ठ । प्रति । एति । तनुष्व । नीति । अमित्रान् । ओषतात् । तिग्महेत इति तिग्म - चुरादिराधृषीयः, द्विविकरणता, शपश्श्नुः , ततः परं सिच , 'नेटि ' इति वृद्धिप्रतिषेधः । सिच्येव वा व्यत्ययेन द्विवचनम् । व्यथिः व्यथयिता । व्यथेरन्त वितण्यर्थात् 'इन् सर्वधातुभ्यः । इतीन् । ण्यन्तादेव वा 'अच इः' इतीप्रत्यये 'बहुळमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलोपः । यथा-वर्धन्तु त्वा सुष्टुतयः। इति वृषादिष्टव्यः । ते इति ‘क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वाच्चतुर्थी । 'चतुर्थ्य थे बहुळं छन्दसि' इति षष्ठी चतुर्थ्यर्थे वा । कर्मणि षष्ठी वा, तेव्यथिरिति सम्बन्धात् । 'युष्मत्तत्ताप्वन्तः पादम्' इति ते इत्यस्मिन् परतः पूर्वस्य सकारस्य षत्वम् ॥ "अथ चतुर्थी-उदग्न इति ॥ हे अग्ने उत्तिष्ठ उत्थाय प्रत्यातनुष्व शत्रून्प्रत्यात्ततेजा भव । तथा च भूत्वा, हे तिग्महेते *ख-धृषीयः । शप. सं. २-२-१२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy