SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 तैत्तिरीयसंहिता का. १. प्र. २. नो अरांति समिधान चक्रे नीचा तं धक्ष्यतसन्न शुष्कम् । ऊो अव प्रति विध्याध्य॒स्मदाविष्कृणुष्व दैहेते । यः। नः । अरातिम् । समिधानेति संइधान । चक्रे । नीचा । तम् । धक्षि । अतसम् । न । शुष्कम् । ऊर्ध्वः । भव । प्रतीति । विद्धय । अधीति । अस्मत् । आविः । कृणुष्व । दैव्यानि । तीक्ष्णायुध अमित्रानस्मच्छन् न्योषतात् नियमेन दह । उष दाहे । अमरित्रप्रत्ययः । किञ्च-यो नः अस्माकं अरातिं अरातित्वं अस्मभ्यं वा अरातिं अदानं चक्रे कुरुते, योस्मभ्यं न किञ्चिदपि ददाति तं नीचा न्यग्भूतं धक्षि दह, अतसन्न काष्ठमिव शुष्कम् । दहेलेंटि — बहुळं छन्दसि ' इति शपो लुक् । न्यशब्दाद्व्यत्ययेन तृतीया, 'अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति तस्या उदात्तत्वम् । हे समिधान सामिधेनीसमिद्भिदीप्यमान । पूर्ववच्छपो लुक् ॥ .. अथ पञ्चमी-उर्ध्व इति ॥ हे अग्ने उर्ध्वः उतितो भव । उथ्ताय च प्रतिविध्य प्रत्येकं ताडय । यहा-प्रतियोडा भव । कस्यार्थे ? अध्यस्मत् अस्मत्त उपरि अस्मत्पक्षे तिष्ठन् अस्मदर्थमित्यर्थः । यहा-अस्मत्त* उपरि ये तिष्ठन्त्यस्मान्नचग्भावयन्तः । तान् प्रतिविध्य प्रत्येकं ताडय । यहा-सप्तम्या *ख-ग-यद्वा इत्याहूयसे अस्मत्त For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy