SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 233 व्यान्यग्ने । अव॑ स्थिरा तनुहि यातुजूनी जामिमामि प्र मृणीअग्ने । अवेति । स्थिरा । तनुहि । यातुजूनाम् । जामिम् । अजामिम् । प्रेत । मृणीहि । शत्रून् । लुक् । अस्मास्वधि प्रतिविध्य अस्मन्निमित्तं प्रतियोद्धा भव । अधिशब्देनापि सप्तम्यर्थ एव द्योत्यते । तदर्थं किं कर्तव्यमिति चेत् आविष्कृणुष्व प्रकाशय दैव्यानि देवस्य तव स्वभूतानि वीर्याणि यानि तवैव सन्ति तानि प्रकाशय । ' देवाद्यो ' इति यञ् । ' इदुदुपदस्य चाप्रत्ययस्य' इति षत्वम् । किञ्च-यातुजूनां यातयितुं क्लेशयितुं प्राणिनो ये जवं* कुर्वन्ति ते यातुनुवः । 'क्विब्वचि' इत्यादिना क्विब्दीक़ । आमि छान्दसो नुट् । तेषां यातुधानानां स्थिराणि वीर्याणि अवतनुहि अवाचीनं कुरु नाशय । 'शेश्छन्दसि बहुळम् ' इति लुक् । 'उतश्च प्रत्ययाच्छन्दो वा वचनम् ' इति हेर्लोपो न क्रियते । एवं त्वदीयानि वीर्याण्याविष्कृत्य यातुधानानां च वीर्याणि शिथिलीकृत्य, पश्चादित्थं प्रवर्तितव्यमित्याह-जामि चाजामि च शत्रून्प्रमृणीहि प्रकर्षेण मारय । म्रियतेरन्त वितण्यर्थात् लोटि[टः] व्यत्ययेन भा, हेः पित्वाभावे ङित्वादीत्वम् । यद्वा-मृण हिंसायाम् , लोटि हेश्छान्दस ईडागमः, विकरणस्य लुक् । यत्कृतमेव क्रियते तज्जामि । अत्र प्रमृणीहीत्याख्यातसन्निधेमरणविषयं पौनरुक्तयं विज्ञायते, उपचारेण तद्वति। वृत्तिः । एतदुक्तं भवति ;-शत्रून् प्रमृणीहि । किं विशेषेण ? जामि *ख-ग-जीवम्, तिं-दे-तत्त्व. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy