SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 w अनु. २. भभास्करभाष्योपेता नये स्वाहापो देवीहतीविश्वशम्भुवो द्यावापीथवी उर्वन्तरिक्षं बृहस्पतिर्नो हविर्षा वृधातु स्वाहा 'आपः । देवीः । बृहतीः । विश्वशम्भुव इति विश्व-शम्भुवः। द्यावापृथिवी इति द्यावा-पृथिवी। उरु । अन्तरिक्षम् । बृहस्पतिः । नः । हविर्षा । च ब्राह्मणम् । यस्सरस्वत्यात्मना एथिव्यात्मना च स्थित्वा यागं निर्वर्तयति तस्मा अनये स्वाहा । 'वाचैव पृथिव्या यज्ञ प्रयुके '* इति ब्राह्मणम् । पूष्ण इत्युदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥ जुचा पञ्चमी जुहोति--आप इति त्रिपदया विराजा । एकादशाक्षरास्त्रयः पादाः । उक्तं च, 'ईशैश्च ' इति ॥ हे आपः । षाष्टिकमामन्त्रितायुदात्तत्वम् । हे देवीः देव्यः दीप्तिमत्यः, बृहतीः बृहत्यः । उभयत्र ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । हे विश्वशम्भुवः विश्वस्य लोकस्य शं सुखं भावयन्तीति । भवतेय॑न्तात्विप् , 'बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलुक् । वर्ष्या आपः सस्यादिनिष्पादनद्वारेण सर्वस्य सुखं भावयन्तीति ता इहामन्त्र्यन्ते । ‘या वै वर्ष्याः '* इत्यादि ब्राह्मणम् । अत्र 'विभाषितं विशेषवचने बहुलवचनम् । इति प्रथमस्य विद्यमानत्वादतः परमामन्त्रितत्रयं निहन्यते । हे *सं. ६-१-२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy