SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 220 www. kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. २. प्राची प्रेत॑मध्व॒रं कल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यते॒ मा ह्वरत॒मत॑ रमेथा॒ वष्म॑न्पृथि॒व्या दि॒वो वा॑ विष्णवुत पृथि॒वीम् । अ॒भित॑ः । म॒यूखैः । प्राची इति॑ । प्रेति॑ । इत॒म् । अ॒ध्व॒रम् । क॒ल्पय॑न्त॒ इति॑ । ऊ॒र्ध्वम् । य॒ज्ञम् । न॒य॒तम् । मा । जीह्वरतम् । 'अत्र॑ । र॒मे॒धा॒म् । वर्ष्मन्॑ । पृथि॒व्याः । दि॒वः । | हविर्धने प्रवर्तयन्ति - प्राची इति द्विपदया त्रिष्टुभा जगत्या वा ॥ हे हविधीने प्राची प्रागंचितगमनवती प्रेतं प्रकर्षेणतं गच्छतम् । अध्वरं बाधकरहितं यज्ञं कल्पयन्ती अभिमतसम्पादनसमर्थं कुर्वाणे । ' शप्श्यनोर्नित्यम्' इति नुम् । किञ्च – ऊर्ध्वं उपरि देवान्प्रति यज्ञं नयतं प्रापयतम् । किञ्च — माजीहरतं मा कुटिलं काष्टम्, मा अदेवगामिनं कुरुतम् । हृ कौटिल्ये, हेतुमण्णुन्ताल्लुङि चङादि || 7 अध्वर्यू हविर्धा ने स्थापयतः — अत्रेति विराजैकपदया || अतस्मिन्वर्ष्मन् ष्टथिव्यास्सम्बन्धिन्युच्छ्रिते देशे रमेथाम् अत्रैव स्थातुं रुचिं भजतम् । 'सुपां सुलुक्' इति वर्ष्मणस्सप्तम्या लुक् । ' नञ्सम्बुद्ध्योः' इति नलोपाभावः । इति । ' उदात्तयणः " ष्टथिव्या विभक्तेरुदात्तत्वम् || अध्वर्यू हविर्धानयोर्मध्यौ निघ्नतः — दिव इति त्रिष्टुभा ॥ हे विष्णो व्यापकात्मन् दिवो वा देवलोकाहा उत वा अपि वा For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy