________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १३.
मामास्करभाष्योपेता
221
वो पथिव्या महो वा विष्णवुत वान्तरिक्षाहस्तौ पृणस्व बहुभि
सव्यैरा प्र यच्छ ॥ २६ ॥ दक्षिवा । विष्णो । उत । वा । पृथिव्याः । महः। वा । विष्णो । उत । वा । अन्तरिक्षात् । हस्तौ । पृणस्व । बहुभिरित बहु-भिः । वसव्यैः । आ। एथिव्याः महो वा महतो वा इतो दिवः पृथिव्याश्र महतोन्यस्माहा कुतश्चिन्महर्लोकादेः । महतेः किनन्तात् । पञ्चम्येकवचने 'सावेकाचः' इति विभक्तरुदात्तत्वम् । हे विष्णो । पुनरामन्त्रणमादरार्थम् । अथवा अन्तरिक्षात् आनीरित्यवगम्यते । बहुमिवसन्यैः बहूनां धनानां समूहैः । ' वसोस्समूहे च ' इति यत् । हस्तौ मदीयौ गुणस्व पूरय, महाधनं मां कुर्वित्यर्थः । हस्त. पूरणत्वेन महाधनत्वं लक्ष्यते । लोके हि महाधनः पूर्णहस्त इत्युच्यते, धनहीनो रिक्तहस्त इति । तस्माद्बहुभिर्धनराशिमिः वर्धमानं मां कुर्विति प्रतिपादितं भवति । पुनरपि देवस्यौदार्या तिशयप्रकटनार्थमाह-आ दक्षिणाद्वस्तात्प्रसारितात् उत अपि च आ च सव्याखस्तात् वसुराशि प्रयच्छ, प्रसारितयोर्दक्षिणसव्ययोर्हस्तयोः अन्तराळं यावता धनपुञ्जेन पूर्यते तावदेहीत्यर्थः । अथवा बहुभिर्वसव्यैः धुलोकादिभ्य आनी तस्त्वदीयौ हस्तौ पूरय, प्रभूतं धनराशि हस्ताभ्यां गृहाणेत्यर्थः । ततस्तं प्रभूतं धनराशि दक्षिणात्तावायच्छ, सव्याचाप्रय छ । तस्मादाभिमुख्येन धनराशि निस्सारय, हस्त विशेषो न* निरूपणीयः । अधि*ग-हस्तविशेषाननु.
*31
alE EEEEEEEEER
-
-
For Private And Personal Use Only