________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भष्टभास्करभाष्योपेता
241
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ।
महोजामि ॥ ३१ ॥ बन्धुता रथैन । तस्य । त्राता। भवसि । तस्य । सखा । यः । ते । आतिथ्यम् । आनुषक् । जुजोषत् । "महः । रुजामि ॥ ३१ ॥ बन्धुता । वचौभिरिति वर्चः-भिः । तत् । मा । पितुः । गोतमात् । थिसत्कारम् । यहा-अनुषक्तं यथाभिलषितमातिथ्यं जुजोषत् जोषयति प्रापयति । जुरन्त वितण्यर्थात् लेटि 'बहुलं च्छन्दसि' इति शपश्श्लुः । 'लेटोडाटौ' इत्यडागमः, ' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ते इति कर्मणस्सम्प्रदानत्वात् चतुर्थ्यर्थे षष्ठी । 'अतिर्यः ' ॥
"अथैकादशी-महो रुनामीति ॥ हे अग्ने बन्धुता बन्धुतया बन्धुभावेन । 'सुपां सुलुक्' इति तृतीयाया आकारः । वचोमिस्स्तुतिभिरुपजातया त्वद्वन्धुतया महः महतः असुरान् ये धनादिना मामतिशेरते तात्रुनामि भञ्जयामि मत्तो न्यक्करोमि । महतेः क्विपि 'सावेकाचः' इति व्यत्ययेन विभक्तेरुदात्तत्वम् । तत्तादृशं ज्ञानं गोतमनाम्नः गोतमसदृशाद्वा मम पितुस्सकाशान्मामन्वियाय अन्वगच्छत् । येन त्वां वाग्भिबन्धुत्वाय* [येनेमां वाचं त्वद्वन्धुत्वाय?[ करोमि । यहा-वचोभिरिति व्यत्ययेन बहुवचनम् । स्तुतिवचसा उपजातेन तव बान्धवेन महो रुजामि प्रथमम् । तदनु
*तं-वाग्वन्धुखाय..
For Private And Personal Use Only