________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ९.
भट्टभास्करभाष्योपेता
319
वाक्त आ प्यायतां प्राणस्त आ प्यायतां चक्षुस्त आ प्यायताः श्रो
त्रत आ प्ायतां या ते प्राणाञ्छु'वाक् । ते । एति । प्यायताम् । प्राण इति प्र-अनः । ते । एति । प्यायताम् । चक्षुः। ते । एति । प्यायताम् । श्रोत्रम् । ते । एति । प्यायताम् । 'या । ते । प्राणानिति प्र-अनान् ।
'पत्नी अनुपूर्व पशोः प्राणानाप्याययति । तत्र वाचमाप्याययति-वाक्त इति ॥ हे पशो त्वदीया वाक् वास्थानं आप्यायतां शुद्धयतुं ; वुद्धिहेतौ शुद्धौ प्यायतिलक्षणया वर्तते । यहाजननान्तरे देवत्वं गतस्य वा तव वाक् * वर्धताम् । ‘पशोर्वा आलब्धस्य प्राणान् + इत्यादि ब्राह्मणम् ॥
'प्राणानाप्याययति-प्राणस्त इति ॥ स्पष्टम् । थाथादिस्वरेण प्राणशब्दोन्तोदात्तः ॥
चक्षुराप्याययति-चक्षुस्त इति ॥ गतम् ॥ श्रोत्रमाप्याययति-श्रोत्रं त इति ॥ सुबोधम् ॥ 'पुनर्वागादीनभिप्रशति-या ते प्राणानिति बृहत्या पञ्चपदया अष्टर्तुवसुषडष्टाक्षरया ॥ हे पशो त्वदीयान्प्राणान् या शुक् जगाम प्राप या चक्षुर्जगाम या च श्रोत्रं जगाम, यञ्च ते क्रूरमस्माभिः कृतम् । किं पुनस्तत् ? निकर्तनमेव । यच्चान्यदक्षःप्रभृति मांस
*क-गतस्य या तव वाक्सा .
सिं. ६-३-९,
For Private And Personal Use Only