SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 तैत्तिरीयसंहिता [का. १. प्र. ३. . परिविष्टाः परिवेष्टारौ वो भूया स्म ॥ १५॥ दे॒वान् । ऊवम् । शुद्धाः । वयम् । परिविष्टा इति परि-विष्टाः। परिवेष्टार इति परि-वेष्टारः। वः । भूयास्म ॥ १५॥ देवेन चतुश्चत्वारिशच्च ॥८॥ देवा भजन्ते तथा कुरुत । वहतिस्स्वरितेत् , तस्माण्ण्यन्ताल्लोटि 'बहुलं संज्ञाछन्दसोः' इति णिलुक , 'बहुलं छन्दसि ' इति शपो लुक् , ङित्यपि बहुलवचनात् वच्यादिना सम्प्रसारणम् , ढत्वादि, लोपे पूर्वस्य दीर्घोऽणः' इति दीर्घत्वम् । यहा-उहतेरनुदात्तेतः प्राप्तिकर्मणो लोटि पूर्ववच्छपो लुक् । यद्वा-देवान्प्रति उव यथेमं पशुं देवा भुञ्जते तथा ऊवं यतध्वमिति यावत् । अत्र देवानित्यत्र नकारस्य संहितायां 'आतोऽ टि नित्यं ' इति रुत्वम् , 'अत्रानुनासिकः पूर्वस्य तु वा' इत्यनुनासिकः, . अनुनासिकात्परोनुस्वारः' । वयमपि युष्माभिः परिविष्टास्सर्वतोनुप्रविष्टाः अत एव शुद्धाः युष्मदवेक्षणादियोग्याः वः युष्माकं परिवेष्टारः सर्वतः परिवेष्टारो भूयास्म अवेक्षणादिना । 'गतिरनन्तरः' इति परिशब्दे पूर्वपदप्रकृतिस्वरत्वम् । परिवेष्टुशब्दे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ इति तृतीये अष्टमोनुवाकः. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy