________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
320
तैत्तिरीयसंहिता
का. १. प्र. ३.
ग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थित तत्त आ प्यायतां तन एतेन शुन्धतां नाभिस्त आ प्याय
तां पायुस्त आ प्यायता शुद्धाशुक् । जगाम । या। चक्षुः।या।श्रोत्रम् । यत् ।ते। क्रूरम् । यत् । आस्थितमित्या-स्थितम् । तत् । ते। एति । प्यायताम् । तत् । ते । एतेन । शुन्धताम्। 'नाभिः। ते । एति । प्यायताम् । 'पायुः । ते । एति । प्यायताम् । शुद्धाः । चरित्राः । शम् ।
लोभेन त्वामास्थितं आश्रित्य स्थितम् । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्ततः । 'सुपां सुलुक्' इति पञ्चम्या लुक् । ततश्शुचः क्रूरादास्थातुश्च त्वदीयं प्राणादिकं सर्वमाप्यायतां तस्मादनिष्टरूपान्निर्मुक्तं वर्धताम् । किञ्च-तस्मादेव निर्मुक्तमेतेन प्रक्षाळनेन शुन्धतां शुद्धं भवतु । व्यत्ययेनात्मनेपदम् ॥
'नाभिं सम्मृशति-नाभिस्त इति ॥ गतम् ॥ 'पायुं सम्मृशति-पायुस्त इति ॥ गतमेव ॥
सम्प्रगृह्य पदः प्रक्षाळयति सहैव--शुद्धा इति ॥ चरित्राश्चरणाः । 'अतिलूधूसूखनसहचर इत्रः' इतीत्रप्रत्ययः । ते
*स. ग-अवशिष्टस्थं,
For Private And Personal Use Only