________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
336
तैत्तिरीयसंहिता
[का. १. प्र. ३.
स्त्वौषधीभ्यो मनो मे हार्दि यच्छ त, त्वचं पुत्रं नता
रमशीय शुगंसि तमभि शौच वैश्वानरम् । गच्छ । स्वाहा । अभ्य इत्यत्-भ्यः। त्वा । ओषधीभ्य इत्योषधि-भ्यः । मनः । मे। हादि । यच्छ । "तनूम् । त्वचम् । पुत्रम् । नप्तारम् । अशीय । “शुक् । अति । तम् । __"वर्हिषि हत्ती निमार्टि-अयस्त्वेति ॥ हस्तगतो गुदावदानलेपः उच्यते । अपामोषधीनां च सिद्धिर्यजमानस्य स्यादिति त्वां निमा ति शेषः । बर्हिष्युदकेन शोधयामीत्यर्थः । उक्तस्वरौ चैतौ । स त्वं मे हार्दि हर्षवन्मनो यच्छ देहि मदीयं मनो हृष्टं कुर्विति यावत् । हृदि भवो हार्दः हृदयविकारः प्रार्थनीयः, स च हर्षः प्रसादो वा, सोस्यास्तीति हार्दि । 'हृदयस्य हल्लेखयदणलासेषु' इति हृद्भावः, वृषादित्वादाद्युदात्तत्वं द्रष्टव्यम् । 'प्राणानां वा एषोऽवद्यति योऽवद्यति गुदस्य मनो मे '* इत्यादि ब्राह्मणम् ॥ __धूममन्वीक्षते–तनूमिति ॥ शोभनतन्वादीनामाशासनस्य युक्तत्वात् शोभनास्तन्वादयो गृह्यन्ते । तन्वादीनि शोभनान्यशीय प्रामुयाम् । अश्नोतेलिङि 'बहुलं छन्दसि' इति शपो लुक् , सीयुडादि । 'कृषिचमितनि' इत्यादिना तनोतरूप्रत्ययः ॥ "हृदयशूलमुद्दासयति-शुगसीति ॥ हे हृदयशूल शुक् शोक
*सं. ६-४-1.
-
For Private And Personal Use Only