________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
837
योस्मान्द्वेष्टि यं च वयं द्विष्मो धा
नौधानो राजनिती वरुण.नो मुञ्च अभीति । शोच । यः।अस्मान् । द्वेष्टि । यम् । च। वयम् । द्विष्मः।"धाम्नौधान इति धाम्नः-धाम्नः। राजन्न् । इतः । वरुण । नः । मुश्च । यत् ।आपः।
स्त्वमसि, तस्माहोस्मान्द्वेष्टि, यं च वयं द्विष्मस्तमभिशोच आभिमुख्येन शोचय । 'पोळ आलब्धस्य दृत्यं शुरच्छति सा हृदयशूलमभि समेति' इत्यादि ब्राह्मणम् ॥
सर्व एवाद्भिर्जियन्ते-धानोधाम्न इति ॥ धानोधाम्नः स्थानात्स्थानात् । कस्य ? शुगसीति प्रकृतत्वाच्छोकस्य । शोकस्थानं च द्वेष्टा द्वेष्यश्च ‘योस्मान्द्वेष्टि यं च वयं द्विष्मः इति यौ प्रकृतौ । अयमर्थः-इतः प्रकृताच्छोकस्य स्थानात् द्वेष्टलक्षणाद्वेष्यलक्षणाच, हे राजन् वरुण अस्मान्मुञ्च द्वेष्ट्रादिलक्षणात्सर्वस्माच्छोकस्थानादस्मान्मुञ्चेति । वीप्सायां द्विवचनम्, आम्रेडितस्य चानुदात्तत्वम् । किश्च-हे वरुण ततोभिशापादस्मान्मुञ्च । कुतः ? शोकाभितप्ता वयं हे आपः हे अग्नियाः हे वरुण इति यच्छपामहे यच्छापेनास्माभिः पापमुपार्जितं तस्मादपीत्यर्थः । शापो हि प्रशस्तदेवतानामसङ्कीर्तनेन परेषामनर्थाशंसनम् । यथा-कश्चिच्छोकाभितप्त आह-हे आपः यूयमेवेह जाल्मं द्रष्टुमर्हथ ; 'आपोवै सर्वा देवताः '' इति मन्यामह इति । एवं गवादिष्वपि
*सं ६-४-1.
सिं. १-३.114
बा. ३-२०४.
For Private And Personal Use Only