SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 तैत्तिरीयसंहिता [का. १. प्र. ३. यदापो अनिया वरुणेति शामहे ततो वरुण नो मुञ्च ॥ २० ॥ अनियाः । वरुण । इति । शामहे । ततः। वरुण । नः । मुञ्च ॥ २० ॥ असि षडिशतिश्च ॥ ११ ॥ द्रष्टव्यम् । निदर्शनं चैतत् प्रशस्तदेवतानामन्यासामपि । यथाहे ईश्वर, हे तपन, हे विधातरिति । तत्र लौकिकानां कृताद्युदात्तानामामन्त्रणपदानामिदमनुकरणम् । ततश्च सत्यपि पदात्परत्वे आमन्त्रितनिघातो नै प्रवर्तते । न ह्यत्र मार्जयमाना अबादीनामन्त्रयन्ते । शप आक्रोशे स्वरितेवादात्मनेपदम् । यहा-'शप उपालम्भने ' इत्यात्मनेपदम् । वाचा शरीरस्पर्श. नमुपालम्भः । अतोयमर्थः हे आपः युष्मभ्यं शपामहे नेदमस्माभिमा॑तमिति । एवं यच्छपामहे सत्यसति वा विषये शोकावेगेन ततोपि पापादस्मान्मुञ्चेति । अग्नियाशब्दो यत्प्रत्ययान्तोन्तोदात्तः । यथा ‘पतिरनियानाम् '* इति । तस्य षाष्ठिकमामन्त्रितायुदात्तत्वम् । वरुणेत्यप्यनियाशब्दानन्तरमामन्त्रितानुकरणत्वान्न निहन्यते, अन्यस्तु निहन्यत एव ॥ इति तृतीये एकादशोनुवाकः. - *बा, ३.१-१, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy