________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. 11
माभास्करभाष्योपेता
335
U
गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा नो दिव्यं गच्छ स्वाहा
नि वैश्वानरं गच्छ स्वाहाट्यस्वाहा । 'छन्दासि । गच्छ । स्वाहा । 'द्यावापथिवी इति द्यावा-पृथिवी । गच्छ । स्वाहा । "नः । दिव्यम् । गच्छ । स्वाहा । "अग्निम् । .. छन्दांसि स्वयं पशवः, तेन पशूनेवावरुन्धे यजमानः प्रजानामेव पुष्टयर्थम् ॥
"द्यावाएथिव्यौ प्रजानां वृद्धिहेतू , तेन 'प्रजा एव प्रनाता द्यावापृथिवीम्यामुभयतः परि गृह्णाति '* इति । 'दिवो द्यावा' इति द्यावादेशः, पूर्ववदुभयपदप्रकृतिस्वरत्वम् ॥ - "नमस्सलिलम् । दिवे हितं दिव्यं देवेम्यो हितं सस्याद्युत्पत्तिहेतुत्वेन यागहेतुत्वात् वर्षनलमुच्यते, 'प्रजाम्य एव प्रजाताम्योवृष्टिं नि यच्छति '* इति । समुद्रेश निषेकः । तस्य दिव्यव रक्षा ‘भवे छन्दसि' इति यप्रत्ययः ॥ , , ___ "विश्वेषां नराणाम् सम्बन्धी अग्निर्वैश्वानरो जाठर उच्यते । तेन 'प्रना एव प्रजाता अस्यां प्रतिष्ठापयति '* इति । आयुष्मतीः करोति । 'नरे संज्ञायाम् ' इति पूर्वपदस्य दीर्घत्वम् ॥ *सं-६-४.१. वि. ग. सामुद्रे. क. ग. दिव्येन. अत्र सर्वेष्वेव कोशेष्वेवं पाठो दृश्यते । युक्तस्तु-'नियमनं च समुद्रे निषेक्तव्यस्य
दिव्येव रक्षा' इति पाठः । बाग. 'छन्दसि च'
For Private And Personal Use Only