SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. 11 माभास्करभाष्योपेता 335 U गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा नो दिव्यं गच्छ स्वाहा नि वैश्वानरं गच्छ स्वाहाट्यस्वाहा । 'छन्दासि । गच्छ । स्वाहा । 'द्यावापथिवी इति द्यावा-पृथिवी । गच्छ । स्वाहा । "नः । दिव्यम् । गच्छ । स्वाहा । "अग्निम् । .. छन्दांसि स्वयं पशवः, तेन पशूनेवावरुन्धे यजमानः प्रजानामेव पुष्टयर्थम् ॥ "द्यावाएथिव्यौ प्रजानां वृद्धिहेतू , तेन 'प्रजा एव प्रनाता द्यावापृथिवीम्यामुभयतः परि गृह्णाति '* इति । 'दिवो द्यावा' इति द्यावादेशः, पूर्ववदुभयपदप्रकृतिस्वरत्वम् ॥ - "नमस्सलिलम् । दिवे हितं दिव्यं देवेम्यो हितं सस्याद्युत्पत्तिहेतुत्वेन यागहेतुत्वात् वर्षनलमुच्यते, 'प्रजाम्य एव प्रजाताम्योवृष्टिं नि यच्छति '* इति । समुद्रेश निषेकः । तस्य दिव्यव रक्षा ‘भवे छन्दसि' इति यप्रत्ययः ॥ , , ___ "विश्वेषां नराणाम् सम्बन्धी अग्निर्वैश्वानरो जाठर उच्यते । तेन 'प्रना एव प्रजाता अस्यां प्रतिष्ठापयति '* इति । आयुष्मतीः करोति । 'नरे संज्ञायाम् ' इति पूर्वपदस्य दीर्घत्वम् ॥ *सं-६-४.१. वि. ग. सामुद्रे. क. ग. दिव्येन. अत्र सर्वेष्वेव कोशेष्वेवं पाठो दृश्यते । युक्तस्तु-'नियमनं च समुद्रे निषेक्तव्यस्य दिव्येव रक्षा' इति पाठः । बाग. 'छन्दसि च' For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy