SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु १०.] भट्टभास्करभाष्योपेता 109 समिति । नो । सुकृतायेति सु-कृतार्य । कम्। सुप्र॒जस इति सु-जसः । त्वा । वयम् । सुपनीरिति सु-पत्नीः । उपेति ॥ १६ ॥ सेदिम। अग्ने । सपत्नदम्भनमिति सपत्न-दम्भनम् । अदब्धासः । अदाभ्यम् । इमम् । वीति । स्यामि। वरुणस्य । पार्शम् । यम् । अबधीत । सविता। सुकेत इति सु-केतः । धातुः । च । योनौ । सुकृतस्येति सु-कृतस्य । लोके । स्योनम् । मे । सह । पत्या । करोमि । समिति । आयुषा। समिति । प्र॒जयेति प्र-जयो । समिति । अग्ने। वर्चसा । पुनः । समिति । पत्नी । पत्या । अहम् । गच्छे । समिति । आत्मा । तनुवा । मम । महीनाम् । पयः । असि । ओषधीनाम् । रसः। तस्य । ते । अक्षीयमाणस्य । निरिति ॥ १७ ॥ वपामि । महीनाम् । पर्यः । असि । ओषधीनाम् । रसः । अदब्धेन । त्वा । चक्षुषा । अवेति । ईक्षे । सुप्रजास्त्वायेति सुप्रजाः-त्वार्य । तेजः। असि । तेजः। अनु । प्रेति । इहि । अग्निः। ते। तेजः । मा । वीति । नैत् । अग्नेः । जिह्वा । असि । सुभूरिति सु-भूः । देवानाम् । धाम्ने ___*16 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy