________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110
तैत्तिरीयसंहिता .
का. १. प्र. 1.
~
~
~
W
धान्न इति धाम्नै-धाम्ने । देवेभ्यः । यजुषेयजुष इति यर्जुषे-यजुषे । भव । शुक्रम् । असि । ज्योतिः । असि । तेजः । असि । देवः । वः। सविता । उदिति । पुनातु । अच्छिद्रेण । पवित्रैण । वसौः । सूर्यस्य । रश्मिभिरिति रश्मिभिः । शुक्रम् । त्वा । शुकार्याम् । धाम्नैधाम्न इति धाम्ने-धाम्ने । देवेभ्यः । यजुषेयजुष इति यर्जुषेयजुषे । गृह्णामि । ज्योतिः । त्वा । ज्योतिषि । अर्चिः । त्वा । अर्चिर्षि । धाम्नेधाम्न इति धाम्नैधाम्ने । देवेभ्यः । यर्जुषेयजुष इति यर्जुषे-यजुषे। गृह्णामि ॥ १८॥
उप नी रश्मिभिश्शुक्र५ षोडैश च ॥१०॥ कृष्णः । असि । आखरेष्ठ इत्याखरे-स्थः। अग्नये । त्वा । स्वाहा । वेदिः । असि । बर्हिषै। त्वा । स्वाहा । बर्हिः । असि । स्रुग्भ्य इति सुक्-भ्यः । त्वा । स्वाहा । दिवे । त्वा । अन्तरिक्षाय । त्वा । पृथिव्यै । त्वा । स्वधेति स्व-धा। पितृभ्य इति पितृ-भ्यः । ऊर्छ । भव । बर्हिषड्य इति बर्हिषत्-भ्यः । ऊर्जा । पृथिवीम् ।
For Private And Personal Use Only