________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
•
भट्टभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
1
I
T
1
I
ग॒च्छत॒ । विष्णः । स्तूप॑ः । अ॒सि॒ । ऊर्णीम्रदस॒ मित्यूर्णां - ब्र॒द॒स॒म् । त्वा॒ । स्तृणामि॒ । स्वास॒स्थंमिति॑ सु-आ॒स॒स्थम् । दे॒वेभ्यः॑ । ग॒न्ध॒र्वः । अ॒सि॒ वि॒श्वाव॑सुरति॑ वि॒श्व-व॒सुः । विश्वं॑ स्मात् । ईष॑तः । यज॑मानस्य । परि॒िधिरिति परि-धिः । इ॒डः । ईड॒तः । इन्द्र॑स्य । ब॒हुः । अ॒सि॒ ॥ १९ ॥ दक्षि॑णः । यज॑मानस्य । प॒रि॒िधिरिति परि-धि: । इडः । ईडितः । मि॒त्रावरु॑णा॒विर्त मित्रावरुणौ । त्वा । उत्तर॒त इत्यु॑त्त॒र॒तः । परीति॑ । च॒त्ता॒म् । ध्रुवेण॑ । धर्म॑णा । यज॑मानस्य । प॒रि॒धिरिति॑ परि-धिः । इ॒डः । इ॑रि॒तः । सूर्यैः । त्वा॒ । पु॒रस्ता॑त् । पा॒तु । कस्या॑ः । चि॒त् । अ॒भि - श॑स्त्या॒ इत्य॒भि - श॒स्त्या॒ः । वी॒तिर्होहो॑त्र॒मिति॑ वी॒ीतिहोत्र॒म् । त्वा॒ । क॒वे । द्यु॒मन्त॒मति॑ द्यु॒मन्त॑म् । समिति॑ । इ॒व॒म॒हि॒ । अग्ने॑ । बृ॒हन्त॑म् । अ॒ध्व॒रे । वि॒शः । य॒न्त्रे इति॑ । स्थ॒ः । वसू॑नाम् । रु॒द्रार्णाम् । आ॒दि॒त्याना॑म् । सद॑सि । स । जुहूः । उ॒भृदित्यु॑प-भृत् । ध्रुवा । अ॒सि॒ । घृ॒ताची॑ । नाम्नः॑ । प्रि॒येण॑ । नाम्नः॑ । प्रि॒ये । सद॑सि | सीद् । ए॒तः । अ॒स॑द॒न् । सुकृ॒तस्येति॑ सु- कृ॒तस्य॑ ।
।
।
I
I
1
111
For Private And Personal Use Only