________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
112
[का. १. प्र. १.
लोके । ताः । वि॒ष्णो इर्त । पा॒हि । पाहि । य॒ज्ञम् । पा॒हि । य॒ज्ञप॑ति॒मति॑ य॒ज्ञ-प॒ति॒म् । पाहि । माम् । य॒ज्ञनिय॒मिति॑ यज्ञ - निय॑म् ॥२०॥
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
ब॒हुर॑सि प्रि॒ये सद॑सि॒ पञ्च॑दश च ॥ ११ ॥
I
I
1
I
I
भुव॑नम् । अ॒सि॒ । वीति॑ । प्र॒थ॒स्व॒ । अग्ने॑ । यष्ट॑ः । इ॒दम् । नम॑ः । जुहुं । एति॑ । इ॒ह । अ॒ग्निः । त्वा । ह्वयति॒ । दे॒वय॒ज्या इति॑ दे॒व - य॒ज्यायै । उप॑भू॒दित्युप॑ भू॒त॒ । एति॑ । इ॒हि॒ । दे॒वः । त्वा॒ । स॒वि॒ता । ह्वयति । देवय॒ज्याया इति॑ देव - य॒ज्या - यै॑ । अग्ना॑विष्णू इत्यग्ना॑ वि॒ष्णू । मा । वा॒म् । अवेति॑ । मि॒ष॒म् । वीति॑ । जि॒हाथा॒म् । मा । मा । समिति॑ । ता॒प्त॒म् । लोकम् । मे । लोककृ॒ताविर्त लोक- कृ॒तौ । कृ॒णुत॒म् । विष्णः । स्थान॑म् । अ॒सि॒ । इ॒तः । इन्द्र॑ः । अ॒कृ॒णोत् । वी॒र्या॑णि । स॒मा॒रभ्येति॑ सं- आ॒र॒भ्य॑ । ऊ॒र्ध्वः । अ॒ध्व॒रः । दि॒वि॒स्पृश॒मिति॑ दि॒वस्पृश॑म् । अहु॑तः । य॒ज्ञः । य॒ज्ञप॑ते॒रिति॑ य॒ज्ञ-प॒ते॒ः । इन्द्रा॑वा॒नितीन्द्र॑वा॒न् । स्वाहा॑ । बृ॒हत् । भाः । पा॒हि । मा॒ । अ॒ग्ने॒ । दुव॑रिता॒दति॒ दुः- च॒रि॒
T
।
1
।
For Private And Personal Use Only