________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भट्टभास्करभाष्योपेता
113
तात् । एति । मा । सुचरित इति सु-चरिते। अज । मखस्य । शिरः । असि । समिति । ज्योतिषा । ज्योतिः । अङ्काम् ॥ २१ ॥
अर्हत एकविशतिश्च ॥ १२ ॥ वाजस्य । मा । प्रसवेनेति प्र-सवेन । उद्गाभेणेत्युत्-ग्राभेण । उदिति । अग्रभीत् । अर्थ। सपत्नान् । इन्द्रः। मे । निग्राभेणेति नि-ग्राभण। अधरान् । अकः । उद्गाभमित्युत्-ग्राभम् । च। निग्राममिति नि-याभम् । च । ब्रह्म । देवाः । अवीवृधन्न् । अर्थ । सपत्नान् । इन्द्राग्नी इतीन्द्रअग्नी । मे। विषूचीनान् । वीति । अस्यताम् । वसुभ्य इति वसु-भ्यः । त्वा । रुद्रेभ्यः । त्वा। आदित्येभ्यः । त्वा । अक्तम् । रिहाणाः । वियन्तु । वयः । प्रजामिति प्र-जाम् । योनिम् । मा । निरिति । मृक्षम् । एति । प्यायन्ताम् । आपः । ओषधयः । मरुताम् । पूर्वतयः । स्थ । दिवम् ॥ २२ ॥ गच्छ । ततः । नः । वृष्टिम् । एति । ईरय । आयुष्षा इत्यायुः-पाः । अग्ने। असि । आयुः । मे । पाहि चक्षुष्पा
17
For Private And Personal Use Only