________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
114
तैत्तिरीयसंहिता
का. १. प्र. १.
इति चक्षुःपाः । अग्ने । असि । चक्षुः । मे । पाहि । ध्रुवा । असि । यम् । परिधिमिति परि-धिम् । पर्यवेत्था इति परिअर्धत्थाः । अग्ने । देव । पणिभिरिति पणि-भिः। वीयमाणः । तम् । ते । एतम् । अन्विति । जोषम् । भरामि । न । इत् । एषः । त्वत् । अपचेतयाता इत्य॑प-चेतयाते । यज्ञस्य॑ । पार्थः । उप । समिति । इतम् । सस्स्रावोगा इति सरस्स्राव-भागाः । स्थ । इषाः । बृहन्तः । प्रस्तरेष्ठा इति प्रस्तरे-स्थाः । बर्हिषद् इति बर्हि-सदः । च ॥ २३ ॥ देवाः । इमाम् । वाचम् । अभीति । विश्च । गृणन्तः । आसयेत्या-सद्य । अस्मिन् । बर्हिषि । मादयध्वम् । अग्नेः । वाम् । अपन्नगृहस्येत्यपन्न-गृहस्य। सदसि । सादयामि । सुम्नाय । सुन्निनी इति । सुन्ने । मा । धत्तम् । धुरि । धुयौँ । पातम् । अग्ने । अदब्धायो इत्यदब्ध-आयो । अशीततनो इत्यशीत-तनो । पाहि । मा । अद्य । दिवः । पाहि । प्रसित्या इति प्र-सित्यै । पाहि। दुरिष्ट्या इति दुः-दृष्टयै । पाहि । दुरन्या
For Private And Personal Use Only