________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
भास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
अनु १४. ]
-
I
इति॑ दुः– अ॒ह्म॒न्यै । पा॒हि । दुश्च॑रिता॒दति॒ दुः— च॒रि॒ता॒त् । अवि॑षम् । नः॒ः । पि॒ितुम् । कृणु । सुषदेति॑ सु- सदा । योनि॑म् । स्वाहा॑ । देवः । गा॒तुवि॒द॒ इति॑ गातु॒ वि॒दुः । गा॒तुम् । वि॒त्वा । गा॒तुम् । इ॒त॒ । मन॑सः । ते॒ । इ॒मम् । न॒ः । दे॒व॒ । दे॒वेषु॑ । य॒ज्ञम् । स्वाहा॑ । वा॒च । स्वाहा॑ । वाते॑ । धाः ॥ २४ ॥
दिव॑ञ्च वि॒त्वा गा॒तु॒न्त्रयो॑दश च ॥ १३ ॥
115
1
1
उ॒भा । वाम् । इ॒न्द्रा॒ग्नी इतो॑न्द्र - अ॒ग्री । आ॒हु॒वध्यै॑ । उ॒भा । राध॑सः । स॒ह । मा॒द॒यध्यै॑ । उ॒भा । दा॒तरो॑ । इ॒षाम् । रयीणाम् । उ॒भा । वाज॑स्य । सा॒तये॑ । हुवे॒ । वा॒म् । अभ॑वम् । हि । भूरि॒दाव॑त्त॒रेति॑ भूरि॒दाव॑त्त॒रा । वा॒म् । विजा॑मातुरिति॒ वि - जामातुः । उ॒त । वा॒ । घ॒ । स्या॒ालातू । अर्थ | सोम॑स्य । प्रय॒तीति॒ प्र य॒ती । यु॒वभ्या॒मति॑ यु॒व—भ्या॒म् । इन्द्रा॑ग्नी॒ इन्द्र॑ – अ॒ग्नी । स्तोम॑म् । ज॒न॒यासि॒ । नव्य॑म् । इन्द्रा॑ग्र॒ इतीन्द्र॑ अ॒ग्नी । व॒तिम् । पुर॑ः । दा॒सप॑नी॒ीरिति॑ दास - पत्नीः । अधूनुत॒म् । साकम् । एकैन ।
For Private And Personal Use Only