SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 116 Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता [का. १. प्र. १. कर्म॑णा । शुचि॑म् । नु । स्तोम॑म् । नव॑जात॒मिति॒ नव॑ जा॒त॒म् । अ॒द्य । इन्द्रा॑ग्ने॒ इतीन्द्र॑ अ॒ग्नी । वृ॒त्र॒ह॒णेति॑ वृत्रह॒ना॒ । जु॒षेथा॑म् ॥ २५ ॥ उ॒भा । हि । वा॒म्॑ । सु॒हवेत सु-हव । जोह - वीमि । ता । वाज॑म् । स॒द्यः । उ॒ते । धेष्ठ । व॒यम् । उ॒ । त्वा॒ । प॒थ॒ः । ते॒ । रथ॑म् । न । वाज॑सातय॒ इति॒ वाज॑सा॒तये॒ । धि॒ये । पू॒ष॒न्न् । I 1 1 1 अ॒युज्म॒हि॑ । प॒थस्प॑थ॒ इति॑ प॒थः - पृथ॒ः । परपति॒मति॒ परि॑ प॒ति॒म् । व॒च॒स्या । कामे॑न । कृ॒तः । अ॒भीति॑ । आ॒न॒द् । अ॒र्कम् । सः । नः॒ः । रा॒स॒त् । शु॒रुधः॑ः । च॒न्द्राग्र॒ इति॑ च॒न्द्र - अ॒ग्रः । धिय॑न्धय॒मिति॒ धियं॑ वि॒य॒म् । स॒ष॒ध॒त । प्रेति॑ । पू॒षा । क्षेत्र॑स्य॒ । पर्तना । व॒यम् । हि॒तेन॑ । I । । । इ॒व॒ । ज॒यम॒सि॒ । गाम् । अव॑म् । प॒र॒यि॒त्नु । एति॑ । सः । न॒ः ॥ २६ ॥ मृडाति॒ । ईदृशै । क्षेत्र॑स्य । ते॒ । मधु॑मन्त॒मति॒ मधु॑ म॒न्त॒म् । ऊ॒मि॑म् । धे॒नुः । इ॒व॒ । पय॑ः । अ॒स्मानु॑ । द्यु॒क्ष्व॒ । म॒धुश्श्रुत॒मति॑ मधुश्रुत॑म् । घृ॒तम् । इ॒व॒ । सुत॒मति॒ सु - त॒म् । ऋ॒तस्य॑ । न॒ः । पत॑यः । मृ॒ग॒य॒न्तु॒ । अग्ने॑ । नय॑ । सुपथेत सु-पर्था । I 1 | For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy