________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
108
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का. १. प्र. १.
विर॒ष्ठन् । उ॒दा॒ादायेत्यु॑त् आ॒दाय॑ । पृथि॒ वीम् । ज॒रदा॑नु॒रति॑ ज॒ीर - दा॒नुः । याम् । ऐर॑य॒न्न् । च॒न्द्रम॑सि । स्व॒धाभि॒रिति॑ स्वधार्ध्नः । ताम् । धीरा॑सः । अ॒नु॒दृश्येत्य॑नु॒ दृश्य॑ । य॒जन्ते॒ ॥ १५ ॥
दे॒व॒यज॑न्यै व्र॒जन्तमतो॒ो मा विरप्शिदश च ॥ ९ ॥
I
प्रत्यु॑ष्ट॒मति॒ प्रति॑ उ॒ष्ट॒म् । रक्ष॑ः । प्रत्यु॑ष्टा॒ इति॒ प्रति॑ उ॒ष्टाः । अरा॑तयः । अ॒ग्नेः । वः॑ । तेज॑ष्ठेन । तेज॑सा । निरिति॑ । त॒पामि॒ । गोष्ठ'मिर्ति गो-स्थम् । मा । निरिर्त । मृ॒क्षम् । वा॒जिन॑म् । त्वा॒ । स॒पत्न॒साहमिति सपत्न- साहम् । समिति॑ । म॒ज्म॒ । वाच॑म् । प्रा॒णमिति॑ प्रअ॒नम् । चक्षु॑ः । श्रोत्र॑म् । प्र॒जामिति॑ प्र - जाम् । योनिम् । मा । निरिति । मृ॒क्षु॒म् । वा॒जिनी॑म् । त्वा॒ । स॒पत्न॒साहीमिति॑ सपन - साहीम् । समिति | म॒ज्मे॑ । आ॒शसा॒नेत्या॑ - शासना । सौम॒न॒ - सम् । प्र॒जामिति॑ प्र-जाम् । सौभाग्यम् । त॒नूम् । अ॒ग्नेः । अनु॑त्र॒तेत्यनु॑ व्र॒ता । भू॒त्वा ।
I
1
1
For Private And Personal Use Only