________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
186
तैत्तिरीयसंहिता
[का. १. प्र. २
विश्वावसुरा देघच्छयेनो भूत्वा परी पत यजमानस्य नो गृहे देवैस्स
स्कृतं यजमानस्य स्वस्त्ययन्यवसुरिति विश्व-वसुः । एति । घत् । श्ये॒नः । भूत्वा । परेति । पत । यज॑मानस्य । नः । गृहे । देवैः । सस्कृतम् । यज॑मानस्य । स्वस्त्ययनीति
मेन सम्बन्धः क्लिष्टस्स्यात् । तस्माका अपि त्वां माविदन्नित्येव । किञ्च-विश्वावसुनामा गन्धर्वः त्वां मा दघत् परिपरी च मा भूत् आदघिता च मा भूत् इति द्वयमस्य निषिध्यते । चतुर्थपादो विवृद्धाक्षरः ॥ __ अथ द्वितीया श्येन इत्यनुष्टुप् । अत्र तृतीयः पादो वसिष्ठः, चतुर्थो वर्षिष्ठः ॥ श्येन इव. शीघ्रो भूत्वा परापत निस्सङ्कटं गच्छ अस्मदीयस्य यजमानस्य गृहे प्राग्वंशे । तत्र ऋत्विग्भिर्देवैस्संस्कृतं आसन्दीस्थानम् । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् ।।
अध्वर्युयजमानौ गच्छतः--यजमानस्य स्वस्त्ययनीति ॥ स्वस्त्ययनमविनाशप्रापणं तद्वानसि यजमानस्य स्वस्त्ययनकार्यसि हे सोम । यद्वा-स्वस्तिमदयनमाश्रयस्तद्वान् अविनश्वराश्रयत्वात् यजमानस्याविनश्वराश्रयोसीति यावत् । सर्वथा ' परादिश्छन्दसि बहुळम् ' इत्युत्तरपदाद्युदात्तत्वम् । सतिशिष्टत्वादीनि दि] स्वरस्य ॥
For Private And Personal Use Only