SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १३. मभास्करभाष्योपेता 218 ग्रेर्भस्मास्यग्नेः पुरीषमसि ॥२४॥ युञ्जते मन उत युञ्जते धियो विप्रा *अग्नेः । भस्म । असि । अग्नेः । पुरीषम् । असि ॥ २४ ॥ नाम सुप्रजावनिरस्वाहा सहीः पञ्चत्रिश्च ॥ १२ ॥ 'युञ्जते । मनः। उत । युञ्जते । धियः । विप्राः। सम्भारान्निवपति-अग्नेरिति । अग्नेर्भस्म दीप्तिसाधनं त्वमसि । भस भर्त्सनदीप्त्योः । अग्नेः पुरीषं पूरणं प्रीणनं वा त्वमसि । तस्मादग्निं भासय पूरय प्रीणय वा । 'यदेतान्सम्भारान्सम्भरति '* इति ब्राह्मणम् ॥ इति द्वितीये द्वादशोनुवाकः, शालामुखीये शामित्रं जुहोति-युञ्जत इति जगत्या ॥ युञ्जते मनः विषयेभ्यः प्रत्याहृत्येष्टे विषये स्थापयन्ति । उत अपि च, धियश्च युञ्जते यागादिलक्षणानि कर्माणि कुर्वते । यहा-धियः प्रज्ञाः धर्मार्थकाममोक्षविषयाः युञ्जते भावयन्ति । यहा-धिय इतीन्द्रियाण्युच्यन्ते, तानि युञ्जते इष्टे विषये प्रवर्तयन्ति, अनिष्टेभ्यश्च निवर्तयन्ति । विप्राः मेधाविनः । *सं. ६.२.८. *30 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy