SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 तैत्तिरीयसंहिता का. 1. प्र. २. स्वाहा भूतेभ्यस्त्वा विश्वायुरसि पृथिवीं दृह ध्रुवक्षिदस्य॒न्तरिक्ष दृ५ हाच्युतक्षिसि दिवं दृ५ हास्वाहा । “भूतेभ्यः । त्वा । "विश्वायुरिति विश्वआयुः । असि । पृथिवीम् । दृरह । ध्रुवक्षिदिति ध्रुव-क्षित् । असि । अन्तरिक्षम् । दृह । अच्युतक्षिदित्यच्युत-क्षित् । असि । दिवम् । दृरह । वो दीर्घश्च निषिध्यते । ‘शतुरनुमः' इति चतुर्थ्या उदात्तत्वम् । 'सोत्तरवेदिरब्रवीत् '* इत्यादि ब्राह्मणम् ॥ ___ "चमुगृह्णाति-भूतेभ्य इति ॥ सर्वभूतार्थ त्वामुद्गृह्णामि । यागसाधनद्वारेण सर्वभूतार्थतोद्हणस्य । ‘य एव देवा भूताः '* इत्यादि ब्राह्मणम् ॥ __पौतुद्रवान् परिधीन् परिदधाति-' अग्नेस्त्रयो ज्यायांसो भ्रातर असन् '* इत्यादि ब्राह्मणम् । तत्र मध्यमं परिदधातिविश्वायुरिति ॥ विश्वमायुर्जीवनमन्नं वा अस्मिन्निति यागसाधन हारेण तादृशोसि, स त्वं पृथिवी दंह दृढामीनधारणसमर्थी कुरु ॥ दक्षिणं परिदधाति-ध्रुवक्षिदिति ॥ ध्रुवे निश्चलेन्तरिक्षे क्षियतीति ध्रुवक्षित् तादृशोसि । स त्वमन्तरिक्षे वसन् अन्तरिक्षं दंह ॥ उत्तरं परिदधाति-अच्युतक्षिदिति । अच्युतेऽविनष्टे दिवि क्षियतीत्यच्युतक्षित् । स त्वं दिवं दंह ॥ *सं. ६-२.८. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy