________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.
भट्टभास्करभाष्योपेता
211
20
नसाही स्वाहां सि हीरसि सुप्रजावनिस्स्वाहां सि हीः॥२३॥ आस रायस्पोषवनिस्स्वाहां सिर हीरस्यादित्यवनिस्स्वाहा सिही
रस्या वह देवान्देवय॒ते यज॑मानाय "सहीः । असि । सुप्रजावनिरिति सुप्रजा-वनिः । स्वाहा । "सि हीः ॥ २३ ॥ असि । रायस्पोषवनिरिति रायस्पोष-वनिः । स्वाहा । "सि हीः । असि । आदित्यवनिरित्यादित्य-वनिः । स्वाहा । "सि हीः । असि । एति । वह । देवान् । देवयत इति देव-यते । यजमानाय ।
___20उत्तरस्यां श्रोण्या-सिंहीस्त्वमसि सुप्रजावनिः शोभनानामपत्यानां सम्भक्ती त्वमसि । 'छन्दसि वनसन' इतीन् ॥
"दक्षिणस्यां श्रोण्यां-सिंहीस्त्वमसि रायस्पोषस्य धनपुष्टेस्सम्भनी । छान्दसषष्ठ्या अलुक् । 'षष्ठयाः पतिपुत्र' इति सत्वम् ॥ "उत्तरेंसे—सिंहीस्त्वमसि आदित्यवनिः अदितिपुत्राणां सम्भक्की ॥
मध्ये--सिंहीस्त्वमसि , सा त्वमावह देवान् , यजमानाय यजमानार्थम् । कीदृशाय ? देवयते देवान् कामयमानाय । देवानात्मन इच्छतीति क्यच् । 'न छन्दस्यपुत्रस्य ' इतित्वाभा
For Private And Personal Use Only