________________
Shri Mahavir Jain Aradhana Kendra
अनु. ४.]
www. kobatirth.org
भट्टभास्करभाष्यो पैता
Acharya Shri Kailassagarsuri Gyanmandir
पिपृ॒हि मा मा म
पाहि मा॑ हिँसीः ॥ ५ ॥ त्व५ सौम तनू॒द्रो द्वेषभ्यो॒न्य
बुनिय॑ः । रौद्रेण । अनी॑केन । पा॒हि । मा । अग्ने । पि॒हि । मा । मा । मा । हिंसीः ॥ ५ ॥ अन केनाष्टौ च॑ ॥ ३ ॥
'त्वम् । सोम । त॒नूकृद्र्य इति॑ तनू॒कृत् ।
277
त्यर्थः । केवलादेव हन्तेर्बहुलवचनादयमिञ्प्रत्ययः ङिच्च | अहिरहन्ता । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बुध्नं मूलकारणं सर्वकर्मणाम् । स्वार्थे यत्, छान्दस इकारोपजनः । यद्वा-बुद्धिर्बुध्नं, तत्र भवो बुध्न्यः, सर्वदा श्रद्धावतां हृगतोसीत्यर्थः । ' भवे छन्दसि' इति यत्, ' यतोऽनावः' इत्याद्युदात्तत्वं बाधित्वा
व्यत्ययेन ' तित्स्वरितम् ' इति स्वरितत्वम् । रौद्रेणेत्यादि व्याख्यातं * सर्वत्रानुषज्यते ॥
इति तृतीये तृतीयोनुवाकः.
'चि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनं जुहोति - त्वं सोमेति यजुरन्तया त्रिपदा गायत्र्या || तनूश्शरीरम् । 'कृषिचमि' इत्यादिना ऊप्रत्ययः । तां कृन्तन्ति छिन्दन्तीति तनू - कृन्ति । 'क्विप्च' इति क्विपू, कृदुत्तरपदप्रकृतिस्वरत्वम् ।
*सं. १-३-३.३
For Private And Personal Use Only
*38