SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 - तैत्तिरीयसंहिता [का... प्र.३. स्त्वामुपावरोहन्तु शृणोत्वग्निस्समि धा हवै मे शृण्वन्त्वापो धिषणाश्च त्युप-अवरोह । प्रजा इति प्र-जाः । त्वाम् । उपावरोहन्त्वित्युप-अवरोहन्तु। शृणोतु । अग्निः। समिति सं-इर्धा । हवम् । मे । शृण्वन्तु । ननु गत्यर्थलोटा युक्तत्वाद्वितीयायास्तितिभक्तेः 'लोट्च' इति निघातेन न भवितव्यम् । 'विभाषितं सोपसर्गमनुत्तमम् ' इति निहन्यत एवेत्यदोषः । उपावरोहेत्यत्र 'गतिर्गतौ' इति पूर्वस्यानुदात्तत्वम् ; 'उदात्तवता तिङा' इति समासः । तथा उपावरोहत्वित्यत्रापि । 'ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युस्स्याद्यस्सोममुपावहरन् '* इत्यादि ब्राह्मणम् ॥ एकधनादिलक्षणा अपो जिघृक्षन् त्रुचि चतुर्ग्रहीतं गृहीत्वा आहवनीये जुहोति-श्रुणोत्वग्निरिति त्रिष्टुभा चतुष्पदया ॥ समिध्यतेनयामिरिति समिधाज्याहुतिरुच्यते । इन्धेः क्विप् , अनुनासिकलोपः, रुदुत्तरपदप्रकृतिस्वरत्वम् । अनया सन्दीप्तया आज्याहुत्या तृप्तोनिर्मदीयं हवमाहानं शृणोतु । 'बहुलं छन्दसि' इति द्वयतेः प्राक्प्रत्ययोत्पत्तस्सम्प्रसारणे कृते 'ऋदोरम् । इत्यप् । यहा-'भावेनुपसर्गस्य ' इत्यप्सम्प्रसारणं च । किञ्चयाश्चापो मया गृहीष्यन्ते ताश्चानयाऽऽहुत्या मम हवं शृण्वन्तु । कीदृश्यः ? धिषणाः धृष्टाः यागसम्पादननिपुणाः । 'धृषेधिष च *सं. ६.४-३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy