________________
Shri Mahavir Jain Aradhana Kendra
भनु. १३. ]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भास्करभाष्योपेता
दे॒वीः । गृ॒णोत॑ प्रावाणो वि॒दुषोऽ
नु ॥ २२ ॥ य॒ज्ञ ँ शृ॒णोतु॑ दे॒वस्त॑वि॒ता हवं॑ मे । देवरापो अपां न
I
345
आपः : । धि॒षणा॑ः । च॒ । दे॒वीः । शृ॒णोत॑ । प्रा॒वा॒-ः । वि॒दुषः॑ः । नु ॥ २२ ॥ य॒ज्ञम् । शृणोतु॑ । दे॒वः । स॒वि॒ता । हव॑म् । मे । 'देवः । आः ।
I
1
संज्ञायाम्' इति क्युप्रत्ययः । देवीः देव्यः दानादिगुणयुक्ताः । ' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । यद्वा —– धिषणाः विद्याः, 'विद्या वै धिषणा ' * इति । दानादिगुणयुक्ताश्च शृण्वन्त्विति । चशब्देन तासां समुच्चयः । अधुना प्रत्यक्षवदुच्यते - हे मांवाणः । ग्रावाणो ग्रावकल्पा इत्येके । वर्षणशीला मेघा इत्यन्ये । प्रावाण एवेत्यपरे । यूयमपि शृणोत शृणुत । " तप्तनप्तनधनाश्व' इति तप् । किं ? विदुषोस्य यजमानस्य यज्ञम् । नु इति वितर्के, ननु विदुषोस्य यज्ञश्श्रोतव्य इति । क्षिप्रं श्रुणुतेति वा । यद्वा – प्रथमाबहुवचनस्य व्यत्ययेन शस्, नुशब्द इवार्थे, विद्वांस इव शृणुत इत्यर्थः । किञ्च - देवसविता सर्वस्य प्रेरक ः मे मदीयं हवं शृणोतु । ' सवितृप्रसूत एव देवताम्यो निवेद्यापोच्छैति + इति ब्राह्मणम् । अप्रचादयो मे हवं श्रुत्वा आगच्छन्तु यज्ञं निर्वर्तयन्त्विति भावः ॥
'अप्सु बर्हिः प्रास्याभिजुहोति — देवीरापइति यजुरन्तया गायया ॥ मदिन्तम इत्यन्तं व्याख्यातम् । तं यथोक्तगुणविशिष्टसं. १-२-३ 17
*मा. ३-२-२०
+सं. ६-४-३०
For Private And Personal Use Only