________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
6
भट्टभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
न॒रं ज्योति॒र्दृह॑न्ता॒ दुर्या॒ द्यावा॑पृथि॒व्यो रुर्व॑न्त
"
इयङ्ङुवङ्गरणे तन्वादीनां छन्दसि बहुळम् ' इत्युवङादेशः । ' न्यस्वरौ स्वरितौ इति वस्स्वरितत्वम् । एवंविधं वैश्वानरं विश्वेषां नराणां स्वामित्वेन सम्बन्धिनं ज्योतिर्द्योतनशीलं आहवनीयं अभिविख्येषं आभिमुख्येन पश्यामि । ' अभिरभागे ' इति लक्षणे कर्मप्रवचनीयत्वेन गतित्वाभावात् ' गतिर्गतौ ' इति निघा ताभावः । लिङचाशिष्यङ्, यासुट्, अतोयेयः । ' नरे संज्ञायाम् ' इति विश्वशब्दस्य दीर्घः, ' तस्येदम् ' इत्यण् । अन्तोदात्तो वैश्वानरशब्दः । ' तमसीव वा एषोन्तश्चरति * इति ब्राह्मणम् ॥
25
"
"गृहाननुवीक्षते —— दृहन्तामिति ॥ दुर्याः गृहाः । दुर्वी हिंसायां, क्विप्प्रत्यये, राल्लोपाष्टक्तलोपयोः । कृतयोः, दू: हिंसा । तस्मात् तत्र साधुः ' इति यत् । नभकुर्छुराम्' इति दीर्घीभावः । ' यतो नाव:' इत्युदात्तत्वम् । दुरि साधवो दुर्याः दुःखहेतवः । दिवि च ष्टथिव्यां चास्माकमुपभोगार्थं । हन्तां वर्धन्ताम् । हस्वेतिवत्पदस्वरूपमनुसरणीयम् ।' द्यावाष्टथिवी हविषि गृहीत उदवेपेताम् ' इति ब्राह्मणम् ।' देवताद्वन्द्वे च ' इति द्यावापृथिवीशब्दे पूर्वोत्तरपदे युगपत्प्रकृतिस्वरेण उदात्तयणः' इति विभक्तेरुदात्तत्वम् । ' दिवो द्यावा' इति द्यावादेशः ॥
6
"
*ब्रा. ३-२-४.
+अत्र क-ग- कोशयोः “ वलिलोपापृक्तलोपयोः " इति पाठ:. +ख - भोगार्थ गृहाः हन्ताम् ग-भोगार्थाः गृह: दंहन्ताम्,
*4
For Private And Personal Use Only
-