SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 तैत्तिरीयसंहिता का. 1. प्र. १. रिक्षमन्वि ह्यदित्यास्त्वोपस्थे सादया"म्यग्ने हव्य५ रक्षस्व ॥ ६॥ मा त्वा षट्चत्वारिशच ॥४॥ 15 उर्वन्तरिक्षमन्विहि ' इति गमनमन्त्रो व्याख्यातः ॥ हविस्सादयति-अदित्या इति ॥ द्यतेः कर्मणि क्तिनि दितिः खण्डनीया, अदितिः .. अखण्डनीया एथिवी । ' इयं वा अदितिः ' इति दर्शनात् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तस्याः उपस्थे उत्सङ्गे त्वां स्थापयामीति स्तुतिः । उपस्थीयते अस्मिन्नित्युपस्थः । 'घअर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् ' इति घनर्थे कः । 'स्वाङ्गानामकुर्वादीनाम् ' इति द्वितीयमक्षरमुदात्तम् ॥ "गार्हपत्यमभिमन्त्रयते--अन इति ॥ हे अग्ने गार्हपत्य, इदं हव्यं हवनाय निरुप्तं रक्षस्व । व्यत्ययेनात्मनेपदम् । 'छन्दसि च' इति यः ॥ इति चतुर्थोनुवाकः. *सं. १-१-२18. वा. ३-२०४. । अत्र सर्वेष्वेव ‘यः' इत्येव पाठोस्ति । तत्र च 'दण्डादिभ्यो यः' इति पूर्वसूत्रात् ‘यः' इत्यनुवर्तते इति भावः । मनोरमादौ तु — दण्डादिभ्यो यत्' इत्यव पूर्वसूत्रपाठ इति भाष्यानुसारात्साधितम्. . For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy