________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
24
तैत्तिरीयसंहिता
का. १. प्र. १
निर्वपा म्युग्नीषोमाभ्या"मिदं देवानां मिदमुनस्सह "स्कात्यै त्वा नारत्यैि "सुवरभि विख्येषं वैश्वाच' इति पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । अत्र च 'देवस्य त्वा' इत्यादि, 'जुष्टं निर्वपामि' इति चानुषज्यते ॥
"1"निरुप्तानभिमृशति-इदं देवानामिति ॥ इदं निरुप्तं धान्यं देवानां स्वं, तदुद्देशेन निरुप्तत्वात् । अन्यस्माद्द्यावृत्तमभूदित्यर्थः ।।
निरुप्तशेषमभिमृशति-इदमु नस्सहेति ॥ इदं निरुप्तशेषं नः अस्माकं भवतु । उशब्दः पूर्वस्माद्यावृत्त्यै । तुशब्दो वा लुप्ततकारः । किमस्माकमेव ? नेत्याह । सहैव देवैः इदमस्माकं स्वम् । न निरुप्तवद्देवानामेव, न चास्माकमैहिकभोगायैव । तत्र शेषस्य निरुप्ते यदा आवापः, तदा यागोत्तरकालं शेषभक्षणेन साधारणत्वम् । यदा. तु कोष्टादौ, तदा तदुत्तरस्यामिष्टयामुभयं भविष्यतीति साधारण्यम् ॥
निरुप्ते कोष्ठादौ वाऽवशिष्टमावपति--स्फात्यै त्वेति ॥ स्कायी ओप्यायी वृद्धौ । ण्यन्तात् क्तिन्, 'तितुत्रतथसिसुसरकेषु च। इतीट्सतिषेधः, णिलोपयलोपौ । उदात्तनिवृत्तिस्वरेण क्तिन उदातत्वम् । 'उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । स्फात्यै वर्धनाय अस्मदीयं धान्यं वर्धयितुं त्वामवशिष्टमावपामीति शेषः । नारात्य, तत्र वर्धितं नादानाय, अपि तु दानाथैव दानार्थमेवेति । रातेः क्तिनि अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।। - 13आहवनीयमन्वीक्षते-सुवरिति ॥ सुष्टु श्रेयांसि गमयतीति सुवः । अन्तर्भावितण्यर्थात् 'अन्येभ्योपि दृश्यते' इति विच् ।
For Private And Personal Use Only