________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
• अनु. ३. ]
भास्करभाष्योपेता
असि पर॒मे॒ण॒ धाम्ना दृज्र्ह॑स्व॒ मह्वा'र्वसू॑नां प॒वि - त्र॑मसि श॒तधा॑रं॒ वसू॑नां प॒वित्र॑मसि स॒हस्र॑धार৺
"
6
'सान्नाय्यतपनीमधिश्रयति — द्यौरसीति ॥ द्युप्रभृतीनां कार्यभूता स्थाली कारणात्मना स्तूयते । 'दिवश्व ह्येषा पृथिव्याश्च संभृता' * इति ब्राह्मणम् । लोकाधिकाराद्विश्वधाया इत्यन्तरिक्षमुच्यते । वृष्टिर्वै विश्वधायाः '* इति दर्शनात् । विश्वस्य धायो धारणं यस्या इति बहुव्रीहिः, विश्वं धीयतेनयेति । वहिहाधाञ्भ्यश्छन्दसि' इत्यसुन्प्रत्ययः । णिदित्यनुवृत्तेर्युक् । तत्र हि ' गतिकार - कयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्युक्तम् । तेन कारकपूर्वादपि । भवत्येव । पूर्वपदप्रकृतिस्वरग्रहणस्य च बहुव्रीहिस्वरस्योपलक्षणत्वात् बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वं । सा त्वमी - दृशेन परमेण प्रकृष्टेन धाम्ना धारणशक्तचा हस्व वर्धस्व ढा भव । दृहदृहि वृद्धौ, व्यत्ययेनात्मनेपदम् । केचिदाहुर्वर्धनायां वर्तत इति । यद्वा-छंहगा इतिवत् ण्यन्तात्कर्मकर्तर्यात्मनेपदम् । पूर्ववद्यक्प्रतिषेधादि । मा ह्वाः मा कुटिला भूः । हृ कौटिल्ये, लुङमध्यमपुरुषैकवचने, सिचि वृद्धौ, 'बहुळं छन्दसि' इती भावे, हल्ङयादिलोपे, ' रात्सस्य ' इति सकारलोपः । अत्र ' चादिलोपे विभाषा' इति प्रथमा तिङ्भिक्तिर्न निहन्यते ढंहस्व मा ह्वाः इति ॥
17
'उखायां शाखापवित्रं निदधाति — वसूनामिति ॥ प्राणिनां वासहेतुत्वात्पयः प्रभृतीनि धनानि वसुशब्देनोच्यन्ते, प्राणाश्च, 'प्राणा वै वसवः * इति दर्शनात् । तेपि हि वासहेतवः । ' शृस्टस्त्रिहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च ' इति वसेः करणे उप्रत्ययः । ' धान्ये नित् ' इत्यतो निदिति हि तत्रानुवर्तते । नित्वादाद्युदात्तः ।
* ब्रा. ३-२-३.
For Private And Personal Use Only
*3