SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता 133 वृणीत पुष्यसे स्वाहमियोशिशल्पे स्थस्ते वामा भे ते मां ॥३॥ पातमास्य यज्ञस्योदृचं द्युम्नम् । वृणीत । पुष्यसे । स्वाहा ।'ऋक्सामयोरित्यृक्-सामयोः । शिल्पे इति । स्थः । ते इति । वाम् । एति । रमे । ते इति । मा ॥३॥ पातम्। एति । अस्य । यज्ञस्य॑ । उद्दच इत्युत्-ऋचः। - "कृष्णाजिनस्य शुक्लकृष्णे अङ्गुष्ठाङ्गुलिभ्यां सम्मृशतिऋक्सामयोरिति ॥ अचतुरादिसूत्रेण ऋक्सामशब्दोच्प्रत्ययान्तो निपातितः । हस्तविषयं कौशलं शिल्पम् । हे शुक्लकृष्णे ऋक्सामयोश्शिल्पे स्थः । तत्र ऋचश्शिल्पं शुक्लं, साम्नः कृष्णम् । 'एष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्य '* इत्यादि ब्राह्मणम् । ते तादृशे वां युवां अहमारभे आलभे स्टशामि। रलयो रेकत्वं स्मर्यते । ते च मया स्पृष्ट युवां मां पातं रक्ष. तम् । कुत इत्यत आह–अस्य यज्ञस्य आ उढच आ उदयात् समाप्तेरिति यावत् । ऋच स्तुतौ, इह तु धातूनामनेकार्थत्वात् गतौ वर्तते, स्तोमाभिप्रायं वा, तत उत्पूर्वात्सम्पदादिलक्षणः क्विप् , कुदुत्तरपदप्रकृतिस्वरत्वम् । 'ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने '* इत्यादि ब्राह्मणम् ॥ *सं. ६.१.३. *20 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy