________________
Shri Mahavir Jain Aradhana Kendra
178
www. kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. २.
कृ॒शा॑नवे॒ते व॑स्सोम॒क्रय॑णा॒स्ताव॑क्षध्वं मा वौ भन्नू ॥ उदायु॑षा स्व॒युषोदोष॑धीना॒ रसेकृशा॑न॒विति॒ श॑ अ॒नो॒ो । ए॒ते । व॒ः । सोम॒क्रय॑णा॒ इति सोम - कर्यणाः । तान् । रक्षध्वम् । मा । वः । दुभन्नू ॥ १४ ॥
ऊ॒रुन्द्वाविँशतिश्च ॥ ७ ॥
'उदिति॑ । आयु॑षा । स्वा॒युषेति॑ सु-आयुषः॑ ।
त्तत्वम्, ' आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वपूर्वाविद्यमानता । हे स्वानादयः एते सोमक्रयणाः सोमः क्रीयते यैस्ते गवादयः वः युष्मभ्यं समर्पिताः रक्षार्थम् । अतस्तान् यूयं रक्षध्वम् । युष्माभिरेते रक्षणीयाः, ये यूयं सोमं रक्षध्वम् । व्यत्ययेनात्मनेपदम् । मा वो युष्मान् सोमक्रयणान् रक्षतः केचिदपि दभन् हिंसिषुः । दम्भेश्छान्दसः च्लेरङादशः । ' एते वामुष्मिन् लोके सोममरक्षन् ' इत्यादि ब्राह्मणम् ॥
इति द्वितीये प्रपाठके सप्तमोनुमाकः.
'सोममादायोत्तिष्ठति — उदित्यन [न्व ? ] वसानयानुष्टुभा ॥ उच्छब्दादयश्चत्वारोपि पादा: । अस्थामिति वक्ष्यते, तेनोदित्यस्य
*सं. ६-१-१०.
For Private And Personal Use Only