SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 178 www. kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. २. कृ॒शा॑नवे॒ते व॑स्सोम॒क्रय॑णा॒स्ताव॑क्षध्वं मा वौ भन्नू ॥ उदायु॑षा स्व॒युषोदोष॑धीना॒ रसेकृशा॑न॒विति॒ श॑ अ॒नो॒ो । ए॒ते । व॒ः । सोम॒क्रय॑णा॒ इति सोम - कर्यणाः । तान् । रक्षध्वम् । मा । वः । दुभन्नू ॥ १४ ॥ ऊ॒रुन्द्वाविँशतिश्च ॥ ७ ॥ 'उदिति॑ । आयु॑षा । स्वा॒युषेति॑ सु-आयुषः॑ । त्तत्वम्, ' आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वपूर्वाविद्यमानता । हे स्वानादयः एते सोमक्रयणाः सोमः क्रीयते यैस्ते गवादयः वः युष्मभ्यं समर्पिताः रक्षार्थम् । अतस्तान् यूयं रक्षध्वम् । युष्माभिरेते रक्षणीयाः, ये यूयं सोमं रक्षध्वम् । व्यत्ययेनात्मनेपदम् । मा वो युष्मान् सोमक्रयणान् रक्षतः केचिदपि दभन् हिंसिषुः । दम्भेश्छान्दसः च्लेरङादशः । ' एते वामुष्मिन् लोके सोममरक्षन् ' इत्यादि ब्राह्मणम् ॥ इति द्वितीये प्रपाठके सप्तमोनुमाकः. 'सोममादायोत्तिष्ठति — उदित्यन [न्व ? ] वसानयानुष्टुभा ॥ उच्छब्दादयश्चत्वारोपि पादा: । अस्थामिति वक्ष्यते, तेनोदित्यस्य *सं. ६-१-१०. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy